चतुर्वेदिन्

Sanskrit

Alternative scripts

Etymology

Compound of चतुर् (cátur, four) +‎ वेद (véda, Veda) +‎ -इन् (-in, possessing).

Pronunciation

Adjective

चतुर्वेदिन् • (caturvédin) stem

  1. familiar with the four Vedas

Declension

Masculine in-stem declension of चतुर्वेदिन्
singular dual plural
nominative चतुर्वेदी (caturvédī) चतुर्वेदिनौ (caturvédinau)
चतुर्वेदिना¹ (caturvédinā¹)
चतुर्वेदिनः (caturvédinaḥ)
accusative चतुर्वेदिनम् (caturvédinam) चतुर्वेदिनौ (caturvédinau)
चतुर्वेदिना¹ (caturvédinā¹)
चतुर्वेदिनः (caturvédinaḥ)
instrumental चतुर्वेदिना (caturvédinā) चतुर्वेदिभ्याम् (caturvédibhyām) चतुर्वेदिभिः (caturvédibhiḥ)
dative चतुर्वेदिने (caturvédine) चतुर्वेदिभ्याम् (caturvédibhyām) चतुर्वेदिभ्यः (caturvédibhyaḥ)
ablative चतुर्वेदिनः (caturvédinaḥ) चतुर्वेदिभ्याम् (caturvédibhyām) चतुर्वेदिभ्यः (caturvédibhyaḥ)
genitive चतुर्वेदिनः (caturvédinaḥ) चतुर्वेदिनोः (caturvédinoḥ) चतुर्वेदिनाम् (caturvédinām)
locative चतुर्वेदिनि (caturvédini) चतुर्वेदिनोः (caturvédinoḥ) चतुर्वेदिषु (caturvédiṣu)
vocative चतुर्वेदिन् (cáturvedin) चतुर्वेदिनौ (cáturvedinau)
चतुर्वेदिना¹ (cáturvedinā¹)
चतुर्वेदिनः (cáturvedinaḥ)
  • ¹Vedic
Feminine ī-stem declension of चतुर्वेदी
singular dual plural
nominative चतुर्वेदी (caturvédī) चतुर्वेद्यौ (caturvédyau)
चतुर्वेदी¹ (caturvédī¹)
चतुर्वेद्यः (caturvédyaḥ)
चतुर्वेदीः¹ (caturvédīḥ¹)
accusative चतुर्वेदीम् (caturvédīm) चतुर्वेद्यौ (caturvédyau)
चतुर्वेदी¹ (caturvédī¹)
चतुर्वेदीः (caturvédīḥ)
instrumental चतुर्वेद्या (caturvédyā) चतुर्वेदीभ्याम् (caturvédībhyām) चतुर्वेदीभिः (caturvédībhiḥ)
dative चतुर्वेद्यै (caturvédyai) चतुर्वेदीभ्याम् (caturvédībhyām) चतुर्वेदीभ्यः (caturvédībhyaḥ)
ablative चतुर्वेद्याः (caturvédyāḥ)
चतुर्वेद्यै² (caturvédyai²)
चतुर्वेदीभ्याम् (caturvédībhyām) चतुर्वेदीभ्यः (caturvédībhyaḥ)
genitive चतुर्वेद्याः (caturvédyāḥ)
चतुर्वेद्यै² (caturvédyai²)
चतुर्वेद्योः (caturvédyoḥ) चतुर्वेदीनाम् (caturvédīnām)
locative चतुर्वेद्याम् (caturvédyām) चतुर्वेद्योः (caturvédyoḥ) चतुर्वेदीषु (caturvédīṣu)
vocative चतुर्वेदि (cáturvedi) चतुर्वेद्यौ (cáturvedyau)
चतुर्वेदी¹ (cáturvedī¹)
चतुर्वेद्यः (cáturvedyaḥ)
चतुर्वेदीः¹ (cáturvedīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of चतुर्वेदिन्
singular dual plural
nominative चतुर्वेदि (caturvédi) चतुर्वेदिनी (caturvédinī) चतुर्वेदीनि (caturvédīni)
accusative चतुर्वेदि (caturvédi) चतुर्वेदिनी (caturvédinī) चतुर्वेदीनि (caturvédīni)
instrumental चतुर्वेदिना (caturvédinā) चतुर्वेदिभ्याम् (caturvédibhyām) चतुर्वेदिभिः (caturvédibhiḥ)
dative चतुर्वेदिने (caturvédine) चतुर्वेदिभ्याम् (caturvédibhyām) चतुर्वेदिभ्यः (caturvédibhyaḥ)
ablative चतुर्वेदिनः (caturvédinaḥ) चतुर्वेदिभ्याम् (caturvédibhyām) चतुर्वेदिभ्यः (caturvédibhyaḥ)
genitive चतुर्वेदिनः (caturvédinaḥ) चतुर्वेदिनोः (caturvédinoḥ) चतुर्वेदिनाम् (caturvédinām)
locative चतुर्वेदिनि (caturvédini) चतुर्वेदिनोः (caturvédinoḥ) चतुर्वेदिषु (caturvédiṣu)
vocative चतुर्वेदि (cáturvedi)
चतुर्वेदिन् (cáturvedin)
चतुर्वेदिनी (cáturvedinī) चतुर्वेदीनि (cáturvedīni)