चन्द्रकान्ति

Hindi

Pronunciation

  • (Delhi) IPA(key): /t͡ʃən.d̪ɾə.kɑːn.t̪iː/, [t͡ʃɐ̃n̪.d̪ɾɐ.kä̃ːn̪.t̪iː]

Noun

चन्द्रकान्ति • (candrakāntif

  1. alternative form of चंद्रकांति (candrakānti, moonlight)

Declension

Declension of चन्द्रकान्ति (fem i-stem)
singular plural
direct चन्द्रकान्ति
candrakānti
चन्द्रकान्तियाँ
candrakāntiyā̃
oblique चन्द्रकान्ति
candrakānti
चन्द्रकान्तियों
candrakāntiyõ
vocative चन्द्रकान्ति
candrakānti
चन्द्रकान्तियो
candrakāntiyo

Sanskrit

Alternative scripts

Etymology

From चन्द्र (candrá, moon) +‎ कान्ति (kānti, lustre).

Pronunciation

Noun

चन्द्रकान्ति • (candrakānti) stemf

  1. the brilliancy or lustre of the moon, moonlight
  2. name of the moon's disc on the ninth day

Declension

Feminine i-stem declension of चन्द्रकान्ति
singular dual plural
nominative चन्द्रकान्तिः (candrakāntiḥ) चन्द्रकान्ती (candrakāntī) चन्द्रकान्तयः (candrakāntayaḥ)
accusative चन्द्रकान्तिम् (candrakāntim) चन्द्रकान्ती (candrakāntī) चन्द्रकान्तीः (candrakāntīḥ)
instrumental चन्द्रकान्त्या (candrakāntyā)
चन्द्रकान्ती¹ (candrakāntī¹)
चन्द्रकान्तिभ्याम् (candrakāntibhyām) चन्द्रकान्तिभिः (candrakāntibhiḥ)
dative चन्द्रकान्तये (candrakāntaye)
चन्द्रकान्त्यै² (candrakāntyai²)
चन्द्रकान्ती¹ (candrakāntī¹)
चन्द्रकान्तिभ्याम् (candrakāntibhyām) चन्द्रकान्तिभ्यः (candrakāntibhyaḥ)
ablative चन्द्रकान्तेः (candrakānteḥ)
चन्द्रकान्त्याः² (candrakāntyāḥ²)
चन्द्रकान्त्यै³ (candrakāntyai³)
चन्द्रकान्तिभ्याम् (candrakāntibhyām) चन्द्रकान्तिभ्यः (candrakāntibhyaḥ)
genitive चन्द्रकान्तेः (candrakānteḥ)
चन्द्रकान्त्याः² (candrakāntyāḥ²)
चन्द्रकान्त्यै³ (candrakāntyai³)
चन्द्रकान्त्योः (candrakāntyoḥ) चन्द्रकान्तीनाम् (candrakāntīnām)
locative चन्द्रकान्तौ (candrakāntau)
चन्द्रकान्त्याम्² (candrakāntyām²)
चन्द्रकान्ता¹ (candrakāntā¹)
चन्द्रकान्त्योः (candrakāntyoḥ) चन्द्रकान्तिषु (candrakāntiṣu)
vocative चन्द्रकान्ते (candrakānte) चन्द्रकान्ती (candrakāntī) चन्द्रकान्तयः (candrakāntayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Hindi: चंद्रकांति (candrakānti) (learned)

Further reading