चर्पटी

Sanskrit

Alternative scripts

Etymology

From चर्पट (carpaṭa, lying flat).

Pronunciation

Noun

चर्पटी • (carpaṭī) stemf

  1. a thin biscuit of flour

Declension

Feminine ī-stem declension of चर्पटी
singular dual plural
nominative चर्पटी (carpaṭī) चर्पट्यौ (carpaṭyau)
चर्पटी¹ (carpaṭī¹)
चर्पट्यः (carpaṭyaḥ)
चर्पटीः¹ (carpaṭīḥ¹)
accusative चर्पटीम् (carpaṭīm) चर्पट्यौ (carpaṭyau)
चर्पटी¹ (carpaṭī¹)
चर्पटीः (carpaṭīḥ)
instrumental चर्पट्या (carpaṭyā) चर्पटीभ्याम् (carpaṭībhyām) चर्पटीभिः (carpaṭībhiḥ)
dative चर्पट्यै (carpaṭyai) चर्पटीभ्याम् (carpaṭībhyām) चर्पटीभ्यः (carpaṭībhyaḥ)
ablative चर्पट्याः (carpaṭyāḥ)
चर्पट्यै² (carpaṭyai²)
चर्पटीभ्याम् (carpaṭībhyām) चर्पटीभ्यः (carpaṭībhyaḥ)
genitive चर्पट्याः (carpaṭyāḥ)
चर्पट्यै² (carpaṭyai²)
चर्पट्योः (carpaṭyoḥ) चर्पटीनाम् (carpaṭīnām)
locative चर्पट्याम् (carpaṭyām) चर्पट्योः (carpaṭyoḥ) चर्पटीषु (carpaṭīṣu)
vocative चर्पटि (carpaṭi) चर्पट्यौ (carpaṭyau)
चर्पटी¹ (carpaṭī¹)
चर्पट्यः (carpaṭyaḥ)
चर्पटीः¹ (carpaṭīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

References