चर्ममय

Sanskrit

Alternative scripts

Etymology

From चर्मन् (carman) +‎ -मय (-maya).

Pronunciation

Adjective

चर्ममय • (carmamaya) stem

  1. leathern, made of leather or hide
    • c. 200 BCE – 200 CE, Manusmṛti 2.157:
      यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
      यश् च विप्रो ऽनधीयानस् त्रयस् ते नाम बिभ्रति ।
      yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ.
      yaś ca vipro ʼnadhīyānas trayas te nāma bibhrati.
      An elephant made of wood, a deer made of hide and a wise man who is not studying — all three bear the name only.

Declension

Masculine a-stem declension of चर्ममय
singular dual plural
nominative चर्ममयः (carmamayaḥ) चर्ममयौ (carmamayau)
चर्ममया¹ (carmamayā¹)
चर्ममयाः (carmamayāḥ)
चर्ममयासः¹ (carmamayāsaḥ¹)
accusative चर्ममयम् (carmamayam) चर्ममयौ (carmamayau)
चर्ममया¹ (carmamayā¹)
चर्ममयान् (carmamayān)
instrumental चर्ममयेण (carmamayeṇa) चर्ममयाभ्याम् (carmamayābhyām) चर्ममयैः (carmamayaiḥ)
चर्ममयेभिः¹ (carmamayebhiḥ¹)
dative चर्ममयाय (carmamayāya) चर्ममयाभ्याम् (carmamayābhyām) चर्ममयेभ्यः (carmamayebhyaḥ)
ablative चर्ममयात् (carmamayāt) चर्ममयाभ्याम् (carmamayābhyām) चर्ममयेभ्यः (carmamayebhyaḥ)
genitive चर्ममयस्य (carmamayasya) चर्ममययोः (carmamayayoḥ) चर्ममयाणाम् (carmamayāṇām)
locative चर्ममये (carmamaye) चर्ममययोः (carmamayayoḥ) चर्ममयेषु (carmamayeṣu)
vocative चर्ममय (carmamaya) चर्ममयौ (carmamayau)
चर्ममया¹ (carmamayā¹)
चर्ममयाः (carmamayāḥ)
चर्ममयासः¹ (carmamayāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of चर्ममयी
singular dual plural
nominative चर्ममयी (carmamayī) चर्ममय्यौ (carmamayyau)
चर्ममयी¹ (carmamayī¹)
चर्ममय्यः (carmamayyaḥ)
चर्ममयीः¹ (carmamayīḥ¹)
accusative चर्ममयीम् (carmamayīm) चर्ममय्यौ (carmamayyau)
चर्ममयी¹ (carmamayī¹)
चर्ममयीः (carmamayīḥ)
instrumental चर्ममय्या (carmamayyā) चर्ममयीभ्याम् (carmamayībhyām) चर्ममयीभिः (carmamayībhiḥ)
dative चर्ममय्यै (carmamayyai) चर्ममयीभ्याम् (carmamayībhyām) चर्ममयीभ्यः (carmamayībhyaḥ)
ablative चर्ममय्याः (carmamayyāḥ)
चर्ममय्यै² (carmamayyai²)
चर्ममयीभ्याम् (carmamayībhyām) चर्ममयीभ्यः (carmamayībhyaḥ)
genitive चर्ममय्याः (carmamayyāḥ)
चर्ममय्यै² (carmamayyai²)
चर्ममय्योः (carmamayyoḥ) चर्ममयीणाम् (carmamayīṇām)
locative चर्ममय्याम् (carmamayyām) चर्ममय्योः (carmamayyoḥ) चर्ममयीषु (carmamayīṣu)
vocative चर्ममयि (carmamayi) चर्ममय्यौ (carmamayyau)
चर्ममयी¹ (carmamayī¹)
चर्ममय्यः (carmamayyaḥ)
चर्ममयीः¹ (carmamayīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चर्ममय
singular dual plural
nominative चर्ममयम् (carmamayam) चर्ममये (carmamaye) चर्ममयाणि (carmamayāṇi)
चर्ममया¹ (carmamayā¹)
accusative चर्ममयम् (carmamayam) चर्ममये (carmamaye) चर्ममयाणि (carmamayāṇi)
चर्ममया¹ (carmamayā¹)
instrumental चर्ममयेण (carmamayeṇa) चर्ममयाभ्याम् (carmamayābhyām) चर्ममयैः (carmamayaiḥ)
चर्ममयेभिः¹ (carmamayebhiḥ¹)
dative चर्ममयाय (carmamayāya) चर्ममयाभ्याम् (carmamayābhyām) चर्ममयेभ्यः (carmamayebhyaḥ)
ablative चर्ममयात् (carmamayāt) चर्ममयाभ्याम् (carmamayābhyām) चर्ममयेभ्यः (carmamayebhyaḥ)
genitive चर्ममयस्य (carmamayasya) चर्ममययोः (carmamayayoḥ) चर्ममयाणाम् (carmamayāṇām)
locative चर्ममये (carmamaye) चर्ममययोः (carmamayayoḥ) चर्ममयेषु (carmamayeṣu)
vocative चर्ममय (carmamaya) चर्ममये (carmamaye) चर्ममयाणि (carmamayāṇi)
चर्ममया¹ (carmamayā¹)
  • ¹Vedic

References