चातुर्मास्य

Sanskrit

Etymology

From चतुर् (catur, four) +‎ मास्य (māsya, monthly).

Adjective

चातुर्मास्य • (cāturmāsya)

  1. of or relating to the four-month rituals

Declension

Masculine a-stem declension of चातुर्मास्य
singular dual plural
nominative चातुर्मास्यः (cāturmāsyaḥ) चातुर्मास्यौ (cāturmāsyau) चातुर्मास्याः (cāturmāsyāḥ)
accusative चातुर्मास्यम् (cāturmāsyam) चातुर्मास्यौ (cāturmāsyau) चातुर्मास्यान् (cāturmāsyān)
instrumental चातुर्मास्येन (cāturmāsyena) चातुर्मास्याभ्याम् (cāturmāsyābhyām) चातुर्मास्यैः (cāturmāsyaiḥ)
dative चातुर्मास्याय (cāturmāsyāya) चातुर्मास्याभ्याम् (cāturmāsyābhyām) चातुर्मास्येभ्यः (cāturmāsyebhyaḥ)
ablative चातुर्मास्यात् (cāturmāsyāt) चातुर्मास्याभ्याम् (cāturmāsyābhyām) चातुर्मास्येभ्यः (cāturmāsyebhyaḥ)
genitive चातुर्मास्यस्य (cāturmāsyasya) चातुर्मास्ययोः (cāturmāsyayoḥ) चातुर्मास्यानाम् (cāturmāsyānām)
locative चातुर्मास्ये (cāturmāsye) चातुर्मास्ययोः (cāturmāsyayoḥ) चातुर्मास्येषु (cāturmāsyeṣu)
vocative चातुर्मास्य (cāturmāsya) चातुर्मास्यौ (cāturmāsyau) चातुर्मास्याः (cāturmāsyāḥ)
Feminine ā-stem declension of चातुर्मास्य
singular dual plural
nominative चातुर्मास्या (cāturmāsyā) चातुर्मास्ये (cāturmāsye) चातुर्मास्याः (cāturmāsyāḥ)
accusative चातुर्मास्याम् (cāturmāsyām) चातुर्मास्ये (cāturmāsye) चातुर्मास्याः (cāturmāsyāḥ)
instrumental चातुर्मास्यया (cāturmāsyayā) चातुर्मास्याभ्याम् (cāturmāsyābhyām) चातुर्मास्याभिः (cāturmāsyābhiḥ)
dative चातुर्मास्यायै (cāturmāsyāyai) चातुर्मास्याभ्याम् (cāturmāsyābhyām) चातुर्मास्याभ्यः (cāturmāsyābhyaḥ)
ablative चातुर्मास्यायाः (cāturmāsyāyāḥ) चातुर्मास्याभ्याम् (cāturmāsyābhyām) चातुर्मास्याभ्यः (cāturmāsyābhyaḥ)
genitive चातुर्मास्यायाः (cāturmāsyāyāḥ) चातुर्मास्ययोः (cāturmāsyayoḥ) चातुर्मास्यानाम् (cāturmāsyānām)
locative चातुर्मास्यायाम् (cāturmāsyāyām) चातुर्मास्ययोः (cāturmāsyayoḥ) चातुर्मास्यासु (cāturmāsyāsu)
vocative चातुर्मास्ये (cāturmāsye) चातुर्मास्ये (cāturmāsye) चातुर्मास्याः (cāturmāsyāḥ)
Neuter a-stem declension of चातुर्मास्य
singular dual plural
nominative चातुर्मास्यम् (cāturmāsyam) चातुर्मास्ये (cāturmāsye) चातुर्मास्यानि (cāturmāsyāni)
accusative चातुर्मास्यम् (cāturmāsyam) चातुर्मास्ये (cāturmāsye) चातुर्मास्यानि (cāturmāsyāni)
instrumental चातुर्मास्येन (cāturmāsyena) चातुर्मास्याभ्याम् (cāturmāsyābhyām) चातुर्मास्यैः (cāturmāsyaiḥ)
dative चातुर्मास्याय (cāturmāsyāya) चातुर्मास्याभ्याम् (cāturmāsyābhyām) चातुर्मास्येभ्यः (cāturmāsyebhyaḥ)
ablative चातुर्मास्यात् (cāturmāsyāt) चातुर्मास्याभ्याम् (cāturmāsyābhyām) चातुर्मास्येभ्यः (cāturmāsyebhyaḥ)
genitive चातुर्मास्यस्य (cāturmāsyasya) चातुर्मास्ययोः (cāturmāsyayoḥ) चातुर्मास्यानाम् (cāturmāsyānām)
locative चातुर्मास्ये (cāturmāsye) चातुर्मास्ययोः (cāturmāsyayoḥ) चातुर्मास्येषु (cāturmāsyeṣu)
vocative चातुर्मास्य (cāturmāsya) चातुर्मास्ये (cāturmāsye) चातुर्मास्यानि (cāturmāsyāni)

Noun

चातुर्मास्य • (cāturmāsya) stemn

  1. beginning of a season consisting of four months
  2. rituals held on the beginning day (ŚBr., ĀśvŚr., KātyŚr., Mn., etc.)

Declension

Neuter a-stem declension of चातुर्मास्य
singular dual plural
nominative चातुर्मास्यम् (cāturmāsyam) चातुर्मास्ये (cāturmāsye) चातुर्मास्यानि (cāturmāsyāni)
accusative चातुर्मास्यम् (cāturmāsyam) चातुर्मास्ये (cāturmāsye) चातुर्मास्यानि (cāturmāsyāni)
instrumental चातुर्मास्येन (cāturmāsyena) चातुर्मास्याभ्याम् (cāturmāsyābhyām) चातुर्मास्यैः (cāturmāsyaiḥ)
dative चातुर्मास्याय (cāturmāsyāya) चातुर्मास्याभ्याम् (cāturmāsyābhyām) चातुर्मास्येभ्यः (cāturmāsyebhyaḥ)
ablative चातुर्मास्यात् (cāturmāsyāt) चातुर्मास्याभ्याम् (cāturmāsyābhyām) चातुर्मास्येभ्यः (cāturmāsyebhyaḥ)
genitive चातुर्मास्यस्य (cāturmāsyasya) चातुर्मास्ययोः (cāturmāsyayoḥ) चातुर्मास्यानाम् (cāturmāsyānām)
locative चातुर्मास्ये (cāturmāsye) चातुर्मास्ययोः (cāturmāsyayoḥ) चातुर्मास्येषु (cāturmāsyeṣu)
vocative चातुर्मास्य (cāturmāsya) चातुर्मास्ये (cāturmāsye) चातुर्मास्यानि (cāturmāsyāni)

References