चातुर्य

Hindi

Etymology

Learned borrowing from Sanskrit चातुर्य (cāturya).

Pronunciation

  • (Delhi) IPA(key): /t͡ʃɑː.t̪ʊɾ.jᵊ/, [t͡ʃäː.t̪ʊɾ.jᵊ]

Noun

चातुर्य • (cāturyam

  1. (rare, formal) cleverness, ability, shrewdness, skilfulness, dexterity

Declension

Declension of चातुर्य (masc cons-stem)
singular plural
direct चातुर्य
cāturya
चातुर्य
cāturya
oblique चातुर्य
cāturya
चातुर्यों
cāturyõ
vocative चातुर्य
cāturya
चातुर्यो
cāturyo

References

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of चतुर (catura) with a -य (-ya) extension.

Pronunciation

Noun

चातुर्य • (cāturya) stemn

  1. skill, cleverness, dexterity, shrewdness
  2. loveliness, amiableness, beauty

Declension

Neuter a-stem declension of चातुर्य
singular dual plural
nominative चातुर्यम् (cāturyam) चातुर्ये (cāturye) चातुर्याणि (cāturyāṇi)
चातुर्या¹ (cāturyā¹)
accusative चातुर्यम् (cāturyam) चातुर्ये (cāturye) चातुर्याणि (cāturyāṇi)
चातुर्या¹ (cāturyā¹)
instrumental चातुर्येण (cāturyeṇa) चातुर्याभ्याम् (cāturyābhyām) चातुर्यैः (cāturyaiḥ)
चातुर्येभिः¹ (cāturyebhiḥ¹)
dative चातुर्याय (cāturyāya) चातुर्याभ्याम् (cāturyābhyām) चातुर्येभ्यः (cāturyebhyaḥ)
ablative चातुर्यात् (cāturyāt) चातुर्याभ्याम् (cāturyābhyām) चातुर्येभ्यः (cāturyebhyaḥ)
genitive चातुर्यस्य (cāturyasya) चातुर्ययोः (cāturyayoḥ) चातुर्याणाम् (cāturyāṇām)
locative चातुर्ये (cāturye) चातुर्ययोः (cāturyayoḥ) चातुर्येषु (cāturyeṣu)
vocative चातुर्य (cāturya) चातुर्ये (cāturye) चातुर्याणि (cāturyāṇi)
चातुर्या¹ (cāturyā¹)
  • ¹Vedic

References