चात्वाल

Sanskrit

Alternative scripts

Etymology

From an early derived form of Proto-Indo-Iranian *kanH- (to dig) + a suffix *आल (*āla) of uncertain origin. Compare Avestan 𐬗𐬁𐬝 (cāt̰, a well pit), Bactrian σαδο (sado, a well), Persian چال (čâl, pit, hole).

Pronunciation

Noun

चात्वाल • (cātvāla) stemm or n

  1. a hole in the ground for constructing the Uttaravedi; a trench supplying the earth for the northern alter; a hole in the ground to receive an oblation or the sacred fire
  2. Kusa grass

Declension

Masculine a-stem declension of चात्वाल
singular dual plural
nominative चात्वालः (cātvālaḥ) चात्वालौ (cātvālau)
चात्वाला¹ (cātvālā¹)
चात्वालाः (cātvālāḥ)
चात्वालासः¹ (cātvālāsaḥ¹)
accusative चात्वालम् (cātvālam) चात्वालौ (cātvālau)
चात्वाला¹ (cātvālā¹)
चात्वालान् (cātvālān)
instrumental चात्वालेन (cātvālena) चात्वालाभ्याम् (cātvālābhyām) चात्वालैः (cātvālaiḥ)
चात्वालेभिः¹ (cātvālebhiḥ¹)
dative चात्वालाय (cātvālāya) चात्वालाभ्याम् (cātvālābhyām) चात्वालेभ्यः (cātvālebhyaḥ)
ablative चात्वालात् (cātvālāt) चात्वालाभ्याम् (cātvālābhyām) चात्वालेभ्यः (cātvālebhyaḥ)
genitive चात्वालस्य (cātvālasya) चात्वालयोः (cātvālayoḥ) चात्वालानाम् (cātvālānām)
locative चात्वाले (cātvāle) चात्वालयोः (cātvālayoḥ) चात्वालेषु (cātvāleṣu)
vocative चात्वाल (cātvāla) चात्वालौ (cātvālau)
चात्वाला¹ (cātvālā¹)
चात्वालाः (cātvālāḥ)
चात्वालासः¹ (cātvālāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of चात्वाल
singular dual plural
nominative चात्वालम् (cātvālam) चात्वाले (cātvāle) चात्वालानि (cātvālāni)
चात्वाला¹ (cātvālā¹)
accusative चात्वालम् (cātvālam) चात्वाले (cātvāle) चात्वालानि (cātvālāni)
चात्वाला¹ (cātvālā¹)
instrumental चात्वालेन (cātvālena) चात्वालाभ्याम् (cātvālābhyām) चात्वालैः (cātvālaiḥ)
चात्वालेभिः¹ (cātvālebhiḥ¹)
dative चात्वालाय (cātvālāya) चात्वालाभ्याम् (cātvālābhyām) चात्वालेभ्यः (cātvālebhyaḥ)
ablative चात्वालात् (cātvālāt) चात्वालाभ्याम् (cātvālābhyām) चात्वालेभ्यः (cātvālebhyaḥ)
genitive चात्वालस्य (cātvālasya) चात्वालयोः (cātvālayoḥ) चात्वालानाम् (cātvālānām)
locative चात्वाले (cātvāle) चात्वालयोः (cātvālayoḥ) चात्वालेषु (cātvāleṣu)
vocative चात्वाल (cātvāla) चात्वाले (cātvāle) चात्वालानि (cātvālāni)
चात्वाला¹ (cātvālā¹)
  • ¹Vedic

References