चिकित्सिका

Sanskrit

Alternative scripts

Etymology

From चिकित्सा (cikitsā) +‎ -इका (-ikā).

Pronunciation

Noun

चिकित्सिका • (cikitsikā) stemf (masculine चिकित्सक)

  1. a female doctor, physician

Declension

Feminine ā-stem declension of चिकित्सिका
singular dual plural
nominative चिकित्सिका (cikitsikā) चिकित्सिके (cikitsike) चिकित्सिकाः (cikitsikāḥ)
accusative चिकित्सिकाम् (cikitsikām) चिकित्सिके (cikitsike) चिकित्सिकाः (cikitsikāḥ)
instrumental चिकित्सिकया (cikitsikayā)
चिकित्सिका¹ (cikitsikā¹)
चिकित्सिकाभ्याम् (cikitsikābhyām) चिकित्सिकाभिः (cikitsikābhiḥ)
dative चिकित्सिकायै (cikitsikāyai) चिकित्सिकाभ्याम् (cikitsikābhyām) चिकित्सिकाभ्यः (cikitsikābhyaḥ)
ablative चिकित्सिकायाः (cikitsikāyāḥ)
चिकित्सिकायै² (cikitsikāyai²)
चिकित्सिकाभ्याम् (cikitsikābhyām) चिकित्सिकाभ्यः (cikitsikābhyaḥ)
genitive चिकित्सिकायाः (cikitsikāyāḥ)
चिकित्सिकायै² (cikitsikāyai²)
चिकित्सिकयोः (cikitsikayoḥ) चिकित्सिकानाम् (cikitsikānām)
locative चिकित्सिकायाम् (cikitsikāyām) चिकित्सिकयोः (cikitsikayoḥ) चिकित्सिकासु (cikitsikāsu)
vocative चिकित्सिके (cikitsike) चिकित्सिके (cikitsike) चिकित्सिकाः (cikitsikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas