चित्रा

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

चित्रा • (citrā́) stemf

  1. the 12th or 13th asterism

Declension

Feminine ā-stem declension of चित्रा
singular dual plural
nominative चित्रा (citrā́) चित्रे (citré) चित्राः (citrā́ḥ)
accusative चित्राम् (citrā́m) चित्रे (citré) चित्राः (citrā́ḥ)
instrumental चित्रया (citráyā)
चित्रा¹ (citrā́¹)
चित्राभ्याम् (citrā́bhyām) चित्राभिः (citrā́bhiḥ)
dative चित्रायै (citrā́yai) चित्राभ्याम् (citrā́bhyām) चित्राभ्यः (citrā́bhyaḥ)
ablative चित्रायाः (citrā́yāḥ)
चित्रायै² (citrā́yai²)
चित्राभ्याम् (citrā́bhyām) चित्राभ्यः (citrā́bhyaḥ)
genitive चित्रायाः (citrā́yāḥ)
चित्रायै² (citrā́yai²)
चित्रयोः (citráyoḥ) चित्राणाम् (citrā́ṇām)
locative चित्रायाम् (citrā́yām) चित्रयोः (citráyoḥ) चित्रासु (citrā́su)
vocative चित्रे (cítre) चित्रे (cítre) चित्राः (cítrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Proper noun

चित्रा • (citrā) stemf

  1. the star Spica

Declension

Feminine ā-stem declension of चित्रा
singular
nominative चित्रा (citrā)
accusative चित्राम् (citrām)
instrumental चित्रया (citrayā)
dative चित्रायै (citrāyai)
ablative चित्रायाः (citrāyāḥ)
genitive चित्रायाः (citrāyāḥ)
locative चित्रायाम् (citrāyām)
vocative चित्रे (citre)

Descendants

  • Prakrit: 𑀘𑀺𑀢𑁆𑀢𑀸 (cittā)
    • Northern:
      • Khasa Prakrit:
    • Southern:
  • Old Uyghur: 𐽽𐽰𐽶𐾀𐽶𐽾 𐽶𐽳𐾁𐾀𐽳𐽴 (cʾytyr ywltwz /⁠Čaétir yultuz⁠/)
  • Tamil: சித்திரை (cittirai)

References