चिन्तामणि

Sanskrit

Alternative scripts

Etymology

Compound of चिन्ता (cintā́, thought) +‎ मणि (maṇí, gem; jewel), literally gem/jewel of thought.

Pronunciation

Noun

चिन्तामणि • (cintāmaṇi) stemm

  1. a fabulous gem supposed to yield its possessor all desires

Declension

Masculine i-stem declension of चिन्तामणि
singular dual plural
nominative चिन्तामणिः (cintāmaṇiḥ) चिन्तामणी (cintāmaṇī) चिन्तामणयः (cintāmaṇayaḥ)
accusative चिन्तामणिम् (cintāmaṇim) चिन्तामणी (cintāmaṇī) चिन्तामणीन् (cintāmaṇīn)
instrumental चिन्तामणिना (cintāmaṇinā)
चिन्तामण्या¹ (cintāmaṇyā¹)
चिन्तामणिभ्याम् (cintāmaṇibhyām) चिन्तामणिभिः (cintāmaṇibhiḥ)
dative चिन्तामणये (cintāmaṇaye) चिन्तामणिभ्याम् (cintāmaṇibhyām) चिन्तामणिभ्यः (cintāmaṇibhyaḥ)
ablative चिन्तामणेः (cintāmaṇeḥ)
चिन्तामण्यः¹ (cintāmaṇyaḥ¹)
चिन्तामणिभ्याम् (cintāmaṇibhyām) चिन्तामणिभ्यः (cintāmaṇibhyaḥ)
genitive चिन्तामणेः (cintāmaṇeḥ)
चिन्तामण्यः¹ (cintāmaṇyaḥ¹)
चिन्तामण्योः (cintāmaṇyoḥ) चिन्तामणीनाम् (cintāmaṇīnām)
locative चिन्तामणौ (cintāmaṇau)
चिन्तामणा¹ (cintāmaṇā¹)
चिन्तामण्योः (cintāmaṇyoḥ) चिन्तामणिषु (cintāmaṇiṣu)
vocative चिन्तामणे (cintāmaṇe) चिन्तामणी (cintāmaṇī) चिन्तामणयः (cintāmaṇayaḥ)
  • ¹Vedic

Descendants

  • Old Javanese: cintāmaṇi

Further reading

  • Monier Williams (1899) “चिन्तामणि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 398.
  • Hellwig, Oliver (2010–2025) “cintāmaṇi”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.