चिन्ता

Hindi

Pronunciation

  • (Delhi) IPA(key): /t͡ʃɪn.t̪ɑː/, [t͡ʃɪ̃n̪.t̪äː]

Noun

चिन्ता • (cintāf (Urdu spelling چِنْتا)

  1. alternative spelling of चिंता (cintā, worry)

Declension

Declension of चिन्ता (fem ā-stem)
singular plural
direct चिन्ता
cintā
चिन्ताएँ
cintāẽ
oblique चिन्ता
cintā
चिन्ताओं
cintāõ
vocative चिन्ता
cintā
चिन्ताओ
cintāo

Sanskrit

Alternative scripts

Etymology

From चिन्त् (cint, to think, worry, root) +‎ -आ ().

Pronunciation

Noun

चिन्ता • (cintā́) stemf

  1. thinking, thought
  2. sad or sorrowful thought, care, anxiety, worry
  3. reflection, consideration; uneasiness, apprehension
  4. (rhetoric) anxiety, considered as one of the 33 subordinate feelings

Declension

Feminine ā-stem declension of चिन्ता
singular dual plural
nominative चिन्ता (cintā́) चिन्ते (cinté) चिन्ताः (cintā́ḥ)
accusative चिन्ताम् (cintā́m) चिन्ते (cinté) चिन्ताः (cintā́ḥ)
instrumental चिन्तया (cintáyā)
चिन्ता¹ (cintā́¹)
चिन्ताभ्याम् (cintā́bhyām) चिन्ताभिः (cintā́bhiḥ)
dative चिन्तायै (cintā́yai) चिन्ताभ्याम् (cintā́bhyām) चिन्ताभ्यः (cintā́bhyaḥ)
ablative चिन्तायाः (cintā́yāḥ)
चिन्तायै² (cintā́yai²)
चिन्ताभ्याम् (cintā́bhyām) चिन्ताभ्यः (cintā́bhyaḥ)
genitive चिन्तायाः (cintā́yāḥ)
चिन्तायै² (cintā́yai²)
चिन्तयोः (cintáyoḥ) चिन्तानाम् (cintā́nām)
locative चिन्तायाम् (cintā́yām) चिन्तयोः (cintáyoḥ) चिन्तासु (cintā́su)
vocative चिन्ते (cínte) चिन्ते (cínte) चिन्ताः (cíntāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

Further reading