चुम्बिन्

Sanskrit

Alternative scripts

Etymology

चुम्ब (cumba) +‎ -इन् (-in).

Pronunciation

Adjective

चुम्बिन् • (cumbín) stem

  1. (at the end of compounds) kissing
  2. touching closely
  3. affected with
  4. relating to
  5. busy with

Declension

Masculine in-stem declension of चुम्बिन्
singular dual plural
nominative चुम्बी (cumbī́) चुम्बिनौ (cumbínau)
चुम्बिना¹ (cumbínā¹)
चुम्बिनः (cumbínaḥ)
accusative चुम्बिनम् (cumbínam) चुम्बिनौ (cumbínau)
चुम्बिना¹ (cumbínā¹)
चुम्बिनः (cumbínaḥ)
instrumental चुम्बिना (cumbínā) चुम्बिभ्याम् (cumbíbhyām) चुम्बिभिः (cumbíbhiḥ)
dative चुम्बिने (cumbíne) चुम्बिभ्याम् (cumbíbhyām) चुम्बिभ्यः (cumbíbhyaḥ)
ablative चुम्बिनः (cumbínaḥ) चुम्बिभ्याम् (cumbíbhyām) चुम्बिभ्यः (cumbíbhyaḥ)
genitive चुम्बिनः (cumbínaḥ) चुम्बिनोः (cumbínoḥ) चुम्बिनाम् (cumbínām)
locative चुम्बिनि (cumbíni) चुम्बिनोः (cumbínoḥ) चुम्बिषु (cumbíṣu)
vocative चुम्बिन् (cúmbin) चुम्बिनौ (cúmbinau)
चुम्बिना¹ (cúmbinā¹)
चुम्बिनः (cúmbinaḥ)
  • ¹Vedic
Feminine ī-stem declension of चुम्बिनी
singular dual plural
nominative चुम्बिनी (cumbínī) चुम्बिन्यौ (cumbínyau)
चुम्बिनी¹ (cumbínī¹)
चुम्बिन्यः (cumbínyaḥ)
चुम्बिनीः¹ (cumbínīḥ¹)
accusative चुम्बिनीम् (cumbínīm) चुम्बिन्यौ (cumbínyau)
चुम्बिनी¹ (cumbínī¹)
चुम्बिनीः (cumbínīḥ)
instrumental चुम्बिन्या (cumbínyā) चुम्बिनीभ्याम् (cumbínībhyām) चुम्बिनीभिः (cumbínībhiḥ)
dative चुम्बिन्यै (cumbínyai) चुम्बिनीभ्याम् (cumbínībhyām) चुम्बिनीभ्यः (cumbínībhyaḥ)
ablative चुम्बिन्याः (cumbínyāḥ)
चुम्बिन्यै² (cumbínyai²)
चुम्बिनीभ्याम् (cumbínībhyām) चुम्बिनीभ्यः (cumbínībhyaḥ)
genitive चुम्बिन्याः (cumbínyāḥ)
चुम्बिन्यै² (cumbínyai²)
चुम्बिन्योः (cumbínyoḥ) चुम्बिनीनाम् (cumbínīnām)
locative चुम्बिन्याम् (cumbínyām) चुम्बिन्योः (cumbínyoḥ) चुम्बिनीषु (cumbínīṣu)
vocative चुम्बिनि (cúmbini) चुम्बिन्यौ (cúmbinyau)
चुम्बिनी¹ (cúmbinī¹)
चुम्बिन्यः (cúmbinyaḥ)
चुम्बिनीः¹ (cúmbinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of चुम्बिन्
singular dual plural
nominative चुम्बि (cumbí) चुम्बिनी (cumbínī) चुम्बीनि (cumbī́ni)
accusative चुम्बि (cumbí) चुम्बिनी (cumbínī) चुम्बीनि (cumbī́ni)
instrumental चुम्बिना (cumbínā) चुम्बिभ्याम् (cumbíbhyām) चुम्बिभिः (cumbíbhiḥ)
dative चुम्बिने (cumbíne) चुम्बिभ्याम् (cumbíbhyām) चुम्बिभ्यः (cumbíbhyaḥ)
ablative चुम्बिनः (cumbínaḥ) चुम्बिभ्याम् (cumbíbhyām) चुम्बिभ्यः (cumbíbhyaḥ)
genitive चुम्बिनः (cumbínaḥ) चुम्बिनोः (cumbínoḥ) चुम्बिनाम् (cumbínām)
locative चुम्बिनि (cumbíni) चुम्बिनोः (cumbínoḥ) चुम्बिषु (cumbíṣu)
vocative चुम्बि (cúmbi)
चुम्बिन् (cúmbin)
चुम्बिनी (cúmbinī) चुम्बीनि (cúmbīni)

Further reading