च्युत

Sanskrit

Etymology

    Inherited from Proto-Indo-Iranian *čyutás, from Proto-Indo-European *kyu-tós, from *kyew- (to set in motion). By surface analysis, from the root च्यु (cyu) +‎ -त (-ta).

    Pronunciation

    Adjective

    च्यु॒त • (cyutá) stem (root च्यु)

    1. moved, shaken
      • c. 1200 BCE – 1000 BCE, Atharvaveda 9.2.15:
        च्युता चेयं बृहत्यच्युता च विद्युद्बिभर्ति स्तनयित्नूंश्च सर्वान् ।
        उद्यन्न् आदित्यो द्रविणेन तेजसा नीचैः सपत्नान् नुदतां मे सहस्वान् ॥
        cyutā ceyaṃ bṛhatyacyutā ca vidyudbibharti stanayitnūṃśca sarvān.
        udyann ādityo draviṇena tejasā nīcaiḥ sapatnān nudatāṃ me sahasvān.
        • 1895 translation by Ralph T. H. Griffith
          This potent lightning nourishes things shaken, and things unshaken yet, and all the thunders.
          May the Sun, rising with his wealth and splendour, drive in victorious might my foemen downward.
    2. gone away [with ablative]
      1. flying away
      2. expelled from, deprived of
    3. destitute of; abandoned by (in compounds)
    4. disappeared, vanished
    5. come forth from, dropped from, fallen (from)
      1. (Buddhism, Jainism) fallen from divinity
      2. sunk (morally)

    Declension

    Masculine a-stem declension of च्युत
    singular dual plural
    nominative च्युतः (cyutáḥ) च्युतौ (cyutaú)
    च्युता¹ (cyutā́¹)
    च्युताः (cyutā́ḥ)
    च्युतासः¹ (cyutā́saḥ¹)
    accusative च्युतम् (cyutám) च्युतौ (cyutaú)
    च्युता¹ (cyutā́¹)
    च्युतान् (cyutā́n)
    instrumental च्युतेन (cyuténa) च्युताभ्याम् (cyutā́bhyām) च्युतैः (cyutaíḥ)
    च्युतेभिः¹ (cyutébhiḥ¹)
    dative च्युताय (cyutā́ya) च्युताभ्याम् (cyutā́bhyām) च्युतेभ्यः (cyutébhyaḥ)
    ablative च्युतात् (cyutā́t) च्युताभ्याम् (cyutā́bhyām) च्युतेभ्यः (cyutébhyaḥ)
    genitive च्युतस्य (cyutásya) च्युतयोः (cyutáyoḥ) च्युतानाम् (cyutā́nām)
    locative च्युते (cyuté) च्युतयोः (cyutáyoḥ) च्युतेषु (cyutéṣu)
    vocative च्युत (cyúta) च्युतौ (cyútau)
    च्युता¹ (cyútā¹)
    च्युताः (cyútāḥ)
    च्युतासः¹ (cyútāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of च्युता
    singular dual plural
    nominative च्युता (cyutā́) च्युते (cyuté) च्युताः (cyutā́ḥ)
    accusative च्युताम् (cyutā́m) च्युते (cyuté) च्युताः (cyutā́ḥ)
    instrumental च्युतया (cyutáyā)
    च्युता¹ (cyutā́¹)
    च्युताभ्याम् (cyutā́bhyām) च्युताभिः (cyutā́bhiḥ)
    dative च्युतायै (cyutā́yai) च्युताभ्याम् (cyutā́bhyām) च्युताभ्यः (cyutā́bhyaḥ)
    ablative च्युतायाः (cyutā́yāḥ)
    च्युतायै² (cyutā́yai²)
    च्युताभ्याम् (cyutā́bhyām) च्युताभ्यः (cyutā́bhyaḥ)
    genitive च्युतायाः (cyutā́yāḥ)
    च्युतायै² (cyutā́yai²)
    च्युतयोः (cyutáyoḥ) च्युतानाम् (cyutā́nām)
    locative च्युतायाम् (cyutā́yām) च्युतयोः (cyutáyoḥ) च्युतासु (cyutā́su)
    vocative च्युते (cyúte) च्युते (cyúte) च्युताः (cyútāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of च्युत
    singular dual plural
    nominative च्युतम् (cyutám) च्युते (cyuté) च्युतानि (cyutā́ni)
    च्युता¹ (cyutā́¹)
    accusative च्युतम् (cyutám) च्युते (cyuté) च्युतानि (cyutā́ni)
    च्युता¹ (cyutā́¹)
    instrumental च्युतेन (cyuténa) च्युताभ्याम् (cyutā́bhyām) च्युतैः (cyutaíḥ)
    च्युतेभिः¹ (cyutébhiḥ¹)
    dative च्युताय (cyutā́ya) च्युताभ्याम् (cyutā́bhyām) च्युतेभ्यः (cyutébhyaḥ)
    ablative च्युतात् (cyutā́t) च्युताभ्याम् (cyutā́bhyām) च्युतेभ्यः (cyutébhyaḥ)
    genitive च्युतस्य (cyutásya) च्युतयोः (cyutáyoḥ) च्युतानाम् (cyutā́nām)
    locative च्युते (cyuté) च्युतयोः (cyutáyoḥ) च्युतेषु (cyutéṣu)
    vocative च्युत (cyúta) च्युते (cyúte) च्युतानि (cyútāni)
    च्युता¹ (cyútā¹)
    • ¹Vedic

    Descendants

    • Prakrit: 𑀘𑀼𑀓𑁆𑀓 (cukka, fallen, erred, forgotten)

    References