जनित्री

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *ǵénh₁trih₂ (mother). Cognate with Latin genitrīx, genetrīx, Ancient Greek γενέτειρα (genéteira). By surface analysis, from the root जन् (jan, to beget) +‎ -इत्री (-itrī).

Pronunciation

Noun

जनित्री • (jánitrī) stemf (masculine जनितृ)

  1. a mother, genitrix
    Synonyms: मातृ (mātṛ), जननी (jananī), भर्त्री (bhartrī), अम्बा (ambā)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.134.1:
      उ॒भे यद् इ॑न्द्र॒ रोद॑सी आप॒प्राथो॒षा इ॑व ।
      म॒हान्तं॑ त्वा म॒हीनां॑ स॒म्राजं॑ चर्षणी॒नां दे॒वी जनि॑त्र्य् अजीजनद् भ॒द्रा जनि॑त्र्य् अजीजनत् ॥
      ubhé yád indra ródasī āpaprā́thoṣā́ iva.
      mahā́ntaṃ tvā mahī́nāṃ samrā́jaṃ carṣaṇīnā́ṃ devī́ jánitry ajījanad bhadrā́ jánitry ajījanat.
      Like the Morning, you have filled, O Indra, both the earth and heaven.
      The Goddess Mother has given birth to you, the Mighty One, great King of all the mighty world of men; the Blessed Mother gave you life.

Declension

Feminine ī-stem declension of जनित्री
singular dual plural
nominative जनित्री (jánitrī) जनित्र्यौ (jánitryau)
जनित्री¹ (jánitrī¹)
जनित्र्यः (jánitryaḥ)
जनित्रीः¹ (jánitrīḥ¹)
accusative जनित्रीम् (jánitrīm) जनित्र्यौ (jánitryau)
जनित्री¹ (jánitrī¹)
जनित्रीः (jánitrīḥ)
instrumental जनित्र्या (jánitryā) जनित्रीभ्याम् (jánitrībhyām) जनित्रीभिः (jánitrībhiḥ)
dative जनित्र्यै (jánitryai) जनित्रीभ्याम् (jánitrībhyām) जनित्रीभ्यः (jánitrībhyaḥ)
ablative जनित्र्याः (jánitryāḥ)
जनित्र्यै² (jánitryai²)
जनित्रीभ्याम् (jánitrībhyām) जनित्रीभ्यः (jánitrībhyaḥ)
genitive जनित्र्याः (jánitryāḥ)
जनित्र्यै² (jánitryai²)
जनित्र्योः (jánitryoḥ) जनित्रीणाम् (jánitrīṇām)
locative जनित्र्याम् (jánitryām) जनित्र्योः (jánitryoḥ) जनित्रीषु (jánitrīṣu)
vocative जनित्रि (jánitri) जनित्र्यौ (jánitryau)
जनित्री¹ (jánitrī¹)
जनित्र्यः (jánitryaḥ)
जनित्रीः¹ (jánitrīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

References