जनी

Sanskrit

Alternative forms

Pronunciation

Noun

जनी • (jánī̆) stemf

  1. a woman, wife

Declension

Feminine ī-stem declension of जनी
singular dual plural
nominative जनी (jánī) जन्यौ (jányau)
जनी¹ (jánī¹)
जन्यः (jányaḥ)
जनीः¹ (jánīḥ¹)
accusative जनीम् (jánīm) जन्यौ (jányau)
जनी¹ (jánī¹)
जनीः (jánīḥ)
instrumental जन्या (jányā) जनीभ्याम् (jánībhyām) जनीभिः (jánībhiḥ)
dative जन्यै (jányai) जनीभ्याम् (jánībhyām) जनीभ्यः (jánībhyaḥ)
ablative जन्याः (jányāḥ)
जन्यै² (jányai²)
जनीभ्याम् (jánībhyām) जनीभ्यः (jánībhyaḥ)
genitive जन्याः (jányāḥ)
जन्यै² (jányai²)
जन्योः (jányoḥ) जनीनाम् (jánīnām)
locative जन्याम् (jányām) जन्योः (jányoḥ) जनीषु (jánīṣu)
vocative जनि (jáni) जन्यौ (jányau)
जनी¹ (jánī¹)
जन्यः (jányaḥ)
जनीः¹ (jánīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas