जनुस्

Sanskrit

Etymology

From Proto-Indo-European *ǵenh₁-ús, from the root *ǵenh₁-.

Pronunciation

Noun

जनुस् • (janús) stemm or n

  1. birth , production , descent
  2. birthplace
  3. nativity
  4. a creature , being
  5. creation
  6. genus , class , kind

Declension

Masculine us-stem declension of जनुस्
singular dual plural
nominative जनुः (janúḥ) जनुषौ (janúṣau)
जनुषा¹ (janúṣā¹)
जनुषः (janúṣaḥ)
accusative जनुषम् (janúṣam) जनुषौ (janúṣau)
जनुषा¹ (janúṣā¹)
जनुषः (janúṣaḥ)
instrumental जनुषा (janúṣā) जनुर्भ्याम् (janúrbhyām) जनुर्भिः (janúrbhiḥ)
dative जनुषे (janúṣe) जनुर्भ्याम् (janúrbhyām) जनुर्भ्यः (janúrbhyaḥ)
ablative जनुषः (janúṣaḥ) जनुर्भ्याम् (janúrbhyām) जनुर्भ्यः (janúrbhyaḥ)
genitive जनुषः (janúṣaḥ) जनुषोः (janúṣoḥ) जनुषाम् (janúṣām)
locative जनुषि (janúṣi) जनुषोः (janúṣoḥ) जनुःषु (janúḥṣu)
vocative जनुः (jánuḥ) जनुषौ (jánuṣau)
जनुषा¹ (jánuṣā¹)
जनुषः (jánuṣaḥ)
  • ¹Vedic
Neuter us-stem declension of जनुस्
singular dual plural
nominative जनुः (janúḥ) जनुषी (janúṣī) जनूंषि (janū́ṃṣi)
accusative जनुः (janúḥ) जनुषी (janúṣī) जनूंषि (janū́ṃṣi)
instrumental जनुषा (janúṣā) जनुर्भ्याम् (janúrbhyām) जनुर्भिः (janúrbhiḥ)
dative जनुषे (janúṣe) जनुर्भ्याम् (janúrbhyām) जनुर्भ्यः (janúrbhyaḥ)
ablative जनुषः (janúṣaḥ) जनुर्भ्याम् (janúrbhyām) जनुर्भ्यः (janúrbhyaḥ)
genitive जनुषः (janúṣaḥ) जनुषोः (janúṣoḥ) जनुषाम् (janúṣām)
locative जनुषि (janúṣi) जनुषोः (janúṣoḥ) जनुःषु (janúḥṣu)
vocative जनुः (jánuḥ) जनुषी (jánuṣī) जनूंषि (jánūṃṣi)