जरत्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *ȷ́árHants, from Proto-Indo-European *ǵérh₂onts (old). Cognate with Ancient Greek γέρων (gérōn) Old Armenian ծերուն (cerun), Ossetian зӕронд (zærond). See also English geronto-.

Pronunciation

Adjective

जरत् • (járat) stem

  1. old, ancient
  2. infirm
  3. decayed, dried
  4. (of temples) no longer frequented or in use

Declension

Masculine at-stem declension of जरत्
singular dual plural
nominative जरन् (járan) जरन्तौ (járantau)
जरन्ता¹ (járantā¹)
जरन्तः (járantaḥ)
accusative जरन्तम् (járantam) जरन्तौ (járantau)
जरन्ता¹ (járantā¹)
जरतः (járataḥ)
instrumental जरता (járatā) जरद्भ्याम् (járadbhyām) जरद्भिः (járadbhiḥ)
dative जरते (járate) जरद्भ्याम् (járadbhyām) जरद्भ्यः (járadbhyaḥ)
ablative जरतः (járataḥ) जरद्भ्याम् (járadbhyām) जरद्भ्यः (járadbhyaḥ)
genitive जरतः (járataḥ) जरतोः (járatoḥ) जरताम् (járatām)
locative जरति (járati) जरतोः (járatoḥ) जरत्सु (járatsu)
vocative जरन् (járan) जरन्तौ (járantau)
जरन्ता¹ (járantā¹)
जरन्तः (járantaḥ)
  • ¹Vedic
Feminine ī-stem declension of जरती
singular dual plural
nominative जरती (járatī) जरत्यौ (járatyau)
जरती¹ (járatī¹)
जरत्यः (járatyaḥ)
जरतीः¹ (járatīḥ¹)
accusative जरतीम् (járatīm) जरत्यौ (járatyau)
जरती¹ (járatī¹)
जरतीः (járatīḥ)
instrumental जरत्या (járatyā) जरतीभ्याम् (járatībhyām) जरतीभिः (járatībhiḥ)
dative जरत्यै (járatyai) जरतीभ्याम् (járatībhyām) जरतीभ्यः (járatībhyaḥ)
ablative जरत्याः (járatyāḥ)
जरत्यै² (járatyai²)
जरतीभ्याम् (járatībhyām) जरतीभ्यः (járatībhyaḥ)
genitive जरत्याः (járatyāḥ)
जरत्यै² (járatyai²)
जरत्योः (járatyoḥ) जरतीनाम् (járatīnām)
locative जरत्याम् (járatyām) जरत्योः (járatyoḥ) जरतीषु (járatīṣu)
vocative जरति (járati) जरत्यौ (járatyau)
जरती¹ (járatī¹)
जरत्यः (járatyaḥ)
जरतीः¹ (járatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of जरन्ती
singular dual plural
nominative जरन्ती (járantī) जरन्त्यौ (járantyau)
जरन्ती¹ (járantī¹)
जरन्त्यः (járantyaḥ)
जरन्तीः¹ (járantīḥ¹)
accusative जरन्तीम् (járantīm) जरन्त्यौ (járantyau)
जरन्ती¹ (járantī¹)
जरन्तीः (járantīḥ)
instrumental जरन्त्या (járantyā) जरन्तीभ्याम् (járantībhyām) जरन्तीभिः (járantībhiḥ)
dative जरन्त्यै (járantyai) जरन्तीभ्याम् (járantībhyām) जरन्तीभ्यः (járantībhyaḥ)
ablative जरन्त्याः (járantyāḥ)
जरन्त्यै² (járantyai²)
जरन्तीभ्याम् (járantībhyām) जरन्तीभ्यः (járantībhyaḥ)
genitive जरन्त्याः (járantyāḥ)
जरन्त्यै² (járantyai²)
जरन्त्योः (járantyoḥ) जरन्तीनाम् (járantīnām)
locative जरन्त्याम् (járantyām) जरन्त्योः (járantyoḥ) जरन्तीषु (járantīṣu)
vocative जरन्ति (járanti) जरन्त्यौ (járantyau)
जरन्ती¹ (járantī¹)
जरन्त्यः (járantyaḥ)
जरन्तीः¹ (járantīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of जरत्
singular dual plural
nominative जरत् (járat) जरती (járatī)
जरन्ती (járantī)
जरन्ति (járanti)
accusative जरत् (járat) जरती (járatī)
जरन्ती (járantī)
जरन्ति (járanti)
instrumental जरता (járatā) जरद्भ्याम् (járadbhyām) जरद्भिः (járadbhiḥ)
dative जरते (járate) जरद्भ्याम् (járadbhyām) जरद्भ्यः (járadbhyaḥ)
ablative जरतः (járataḥ) जरद्भ्याम् (járadbhyām) जरद्भ्यः (járadbhyaḥ)
genitive जरतः (járataḥ) जरतोः (járatoḥ) जरताम् (járatām)
locative जरति (járati) जरतोः (járatoḥ) जरत्सु (járatsu)
vocative जरत् (járat) जरती (járatī)
जरन्ती (járantī)
जरन्ति (járanti)

References

  • Monier Williams (1899) “जरत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 413, column 3.
  • Mayrhofer, Manfred (1992) “járant-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 576
  • Hellwig, Oliver (2010–2025) “jṛ”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.