जविष्ठ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *ȷ́áwHištʰas (fastest), from the root *ȷ́awH-. Cognate with Avestan 𐬰𐬆𐬎𐬎𐬍𐬱𐬙𐬌𐬌𐬀 (zəuuīštiia, fastest). See the root जू () for more.

Pronunciation

Adjective

जविष्ठ • (jáviṣṭha)

  1. quickest, fleetest, fastest
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.9.5:
      ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः ।
      विश्वे॑ दे॒वाः सम॑नसः॒ सके॑ता॒ एकं॒ क्रतु॑म॒भि वि य॑न्ति सा॒धु ॥
      dhruváṃ jyótirníhitaṃ dṛśáye káṃ máno jáviṣṭhaṃ patáyatsvantáḥ.
      víśve devā́ḥ sámanasaḥ sáketā ékaṃ krátumabhí ví yanti sādhú.
      A firm light hath been set for men to look on: among all things that fly the mind is swiftest.
      All Gods of one accord, with one intention, move unobstructed to a single purpose.

Declension

Masculine a-stem declension of जविष्ठ
singular dual plural
nominative जविष्ठः (jáviṣṭhaḥ) जविष्ठौ (jáviṣṭhau)
जविष्ठा¹ (jáviṣṭhā¹)
जविष्ठाः (jáviṣṭhāḥ)
जविष्ठासः¹ (jáviṣṭhāsaḥ¹)
accusative जविष्ठम् (jáviṣṭham) जविष्ठौ (jáviṣṭhau)
जविष्ठा¹ (jáviṣṭhā¹)
जविष्ठान् (jáviṣṭhān)
instrumental जविष्ठेन (jáviṣṭhena) जविष्ठाभ्याम् (jáviṣṭhābhyām) जविष्ठैः (jáviṣṭhaiḥ)
जविष्ठेभिः¹ (jáviṣṭhebhiḥ¹)
dative जविष्ठाय (jáviṣṭhāya) जविष्ठाभ्याम् (jáviṣṭhābhyām) जविष्ठेभ्यः (jáviṣṭhebhyaḥ)
ablative जविष्ठात् (jáviṣṭhāt) जविष्ठाभ्याम् (jáviṣṭhābhyām) जविष्ठेभ्यः (jáviṣṭhebhyaḥ)
genitive जविष्ठस्य (jáviṣṭhasya) जविष्ठयोः (jáviṣṭhayoḥ) जविष्ठानाम् (jáviṣṭhānām)
locative जविष्ठे (jáviṣṭhe) जविष्ठयोः (jáviṣṭhayoḥ) जविष्ठेषु (jáviṣṭheṣu)
vocative जविष्ठ (jáviṣṭha) जविष्ठौ (jáviṣṭhau)
जविष्ठा¹ (jáviṣṭhā¹)
जविष्ठाः (jáviṣṭhāḥ)
जविष्ठासः¹ (jáviṣṭhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of जविष्ठा
singular dual plural
nominative जविष्ठा (jáviṣṭhā) जविष्ठे (jáviṣṭhe) जविष्ठाः (jáviṣṭhāḥ)
accusative जविष्ठाम् (jáviṣṭhām) जविष्ठे (jáviṣṭhe) जविष्ठाः (jáviṣṭhāḥ)
instrumental जविष्ठया (jáviṣṭhayā)
जविष्ठा¹ (jáviṣṭhā¹)
जविष्ठाभ्याम् (jáviṣṭhābhyām) जविष्ठाभिः (jáviṣṭhābhiḥ)
dative जविष्ठायै (jáviṣṭhāyai) जविष्ठाभ्याम् (jáviṣṭhābhyām) जविष्ठाभ्यः (jáviṣṭhābhyaḥ)
ablative जविष्ठायाः (jáviṣṭhāyāḥ)
जविष्ठायै² (jáviṣṭhāyai²)
जविष्ठाभ्याम् (jáviṣṭhābhyām) जविष्ठाभ्यः (jáviṣṭhābhyaḥ)
genitive जविष्ठायाः (jáviṣṭhāyāḥ)
जविष्ठायै² (jáviṣṭhāyai²)
जविष्ठयोः (jáviṣṭhayoḥ) जविष्ठानाम् (jáviṣṭhānām)
locative जविष्ठायाम् (jáviṣṭhāyām) जविष्ठयोः (jáviṣṭhayoḥ) जविष्ठासु (jáviṣṭhāsu)
vocative जविष्ठे (jáviṣṭhe) जविष्ठे (jáviṣṭhe) जविष्ठाः (jáviṣṭhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जविष्ठ
singular dual plural
nominative जविष्ठम् (jáviṣṭham) जविष्ठे (jáviṣṭhe) जविष्ठानि (jáviṣṭhāni)
जविष्ठा¹ (jáviṣṭhā¹)
accusative जविष्ठम् (jáviṣṭham) जविष्ठे (jáviṣṭhe) जविष्ठानि (jáviṣṭhāni)
जविष्ठा¹ (jáviṣṭhā¹)
instrumental जविष्ठेन (jáviṣṭhena) जविष्ठाभ्याम् (jáviṣṭhābhyām) जविष्ठैः (jáviṣṭhaiḥ)
जविष्ठेभिः¹ (jáviṣṭhebhiḥ¹)
dative जविष्ठाय (jáviṣṭhāya) जविष्ठाभ्याम् (jáviṣṭhābhyām) जविष्ठेभ्यः (jáviṣṭhebhyaḥ)
ablative जविष्ठात् (jáviṣṭhāt) जविष्ठाभ्याम् (jáviṣṭhābhyām) जविष्ठेभ्यः (jáviṣṭhebhyaḥ)
genitive जविष्ठस्य (jáviṣṭhasya) जविष्ठयोः (jáviṣṭhayoḥ) जविष्ठानाम् (jáviṣṭhānām)
locative जविष्ठे (jáviṣṭhe) जविष्ठयोः (jáviṣṭhayoḥ) जविष्ठेषु (jáviṣṭheṣu)
vocative जविष्ठ (jáviṣṭha) जविष्ठे (jáviṣṭhe) जविष्ठानि (jáviṣṭhāni)
जविष्ठा¹ (jáviṣṭhā¹)
  • ¹Vedic