जाङ्गल

See also: जङ्गल

Sanskrit

Alternative scripts

Etymology

alternative form of जङ्गल (jaṅgala)

Pronunciation

Adjective

जाङ्गल • (jāṅgala) stem

  1. arid, sparingly grown with trees and plants (though not unfertile; covered with jungle)
  2. found or existing in a jungly district (water, wood, deer)
  3. made of arid wood, coming from wild deer
  4. wild, not tame
  5. savage

Declension

Masculine a-stem declension of जाङ्गल
singular dual plural
nominative जाङ्गलः (jāṅgalaḥ) जाङ्गलौ (jāṅgalau)
जाङ्गला¹ (jāṅgalā¹)
जाङ्गलाः (jāṅgalāḥ)
जाङ्गलासः¹ (jāṅgalāsaḥ¹)
accusative जाङ्गलम् (jāṅgalam) जाङ्गलौ (jāṅgalau)
जाङ्गला¹ (jāṅgalā¹)
जाङ्गलान् (jāṅgalān)
instrumental जाङ्गलेन (jāṅgalena) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलैः (jāṅgalaiḥ)
जाङ्गलेभिः¹ (jāṅgalebhiḥ¹)
dative जाङ्गलाय (jāṅgalāya) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
ablative जाङ्गलात् (jāṅgalāt) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
genitive जाङ्गलस्य (jāṅgalasya) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलानाम् (jāṅgalānām)
locative जाङ्गले (jāṅgale) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलेषु (jāṅgaleṣu)
vocative जाङ्गल (jāṅgala) जाङ्गलौ (jāṅgalau)
जाङ्गला¹ (jāṅgalā¹)
जाङ्गलाः (jāṅgalāḥ)
जाङ्गलासः¹ (jāṅgalāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of जाङ्गला
singular dual plural
nominative जाङ्गला (jāṅgalā) जाङ्गले (jāṅgale) जाङ्गलाः (jāṅgalāḥ)
accusative जाङ्गलाम् (jāṅgalām) जाङ्गले (jāṅgale) जाङ्गलाः (jāṅgalāḥ)
instrumental जाङ्गलया (jāṅgalayā)
जाङ्गला¹ (jāṅgalā¹)
जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलाभिः (jāṅgalābhiḥ)
dative जाङ्गलायै (jāṅgalāyai) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलाभ्यः (jāṅgalābhyaḥ)
ablative जाङ्गलायाः (jāṅgalāyāḥ)
जाङ्गलायै² (jāṅgalāyai²)
जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलाभ्यः (jāṅgalābhyaḥ)
genitive जाङ्गलायाः (jāṅgalāyāḥ)
जाङ्गलायै² (jāṅgalāyai²)
जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलानाम् (jāṅgalānām)
locative जाङ्गलायाम् (jāṅgalāyām) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलासु (jāṅgalāsu)
vocative जाङ्गले (jāṅgale) जाङ्गले (jāṅgale) जाङ्गलाः (jāṅgalāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जाङ्गल
singular dual plural
nominative जाङ्गलम् (jāṅgalam) जाङ्गले (jāṅgale) जाङ्गलानि (jāṅgalāni)
जाङ्गला¹ (jāṅgalā¹)
accusative जाङ्गलम् (jāṅgalam) जाङ्गले (jāṅgale) जाङ्गलानि (jāṅgalāni)
जाङ्गला¹ (jāṅgalā¹)
instrumental जाङ्गलेन (jāṅgalena) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलैः (jāṅgalaiḥ)
जाङ्गलेभिः¹ (jāṅgalebhiḥ¹)
dative जाङ्गलाय (jāṅgalāya) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
ablative जाङ्गलात् (jāṅgalāt) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
genitive जाङ्गलस्य (jāṅgalasya) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलानाम् (jāṅgalānām)
locative जाङ्गले (jāṅgale) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलेषु (jāṅgaleṣu)
vocative जाङ्गल (jāṅgala) जाङ्गले (jāṅgale) जाङ्गलानि (jāṅgalāni)
जाङ्गला¹ (jāṅgalā¹)
  • ¹Vedic

Descendants

  • Punjabi: جھَنگ (Jhang)

Noun

जाङ्गल • (jāṅgala) stemm

  1. the francoline partridge
  2. name of a man
  3. name of a people

Declension

Masculine a-stem declension of जाङ्गल
singular dual plural
nominative जाङ्गलः (jāṅgalaḥ) जाङ्गलौ (jāṅgalau)
जाङ्गला¹ (jāṅgalā¹)
जाङ्गलाः (jāṅgalāḥ)
जाङ्गलासः¹ (jāṅgalāsaḥ¹)
accusative जाङ्गलम् (jāṅgalam) जाङ्गलौ (jāṅgalau)
जाङ्गला¹ (jāṅgalā¹)
जाङ्गलान् (jāṅgalān)
instrumental जाङ्गलेन (jāṅgalena) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलैः (jāṅgalaiḥ)
जाङ्गलेभिः¹ (jāṅgalebhiḥ¹)
dative जाङ्गलाय (jāṅgalāya) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
ablative जाङ्गलात् (jāṅgalāt) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
genitive जाङ्गलस्य (jāṅgalasya) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलानाम् (jāṅgalānām)
locative जाङ्गले (jāṅgale) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलेषु (jāṅgaleṣu)
vocative जाङ्गल (jāṅgala) जाङ्गलौ (jāṅgalau)
जाङ्गला¹ (jāṅgalā¹)
जाङ्गलाः (jāṅgalāḥ)
जाङ्गलासः¹ (jāṅgalāsaḥ¹)
  • ¹Vedic

Noun

जाङ्गल • (jāṅgala) stemn

  1. venison
  2. meat
  3. alternative form of जाङ्गुल (jāṅgula)
  4. alternative form of जाङ्गुली (jāṅgulī)

Declension

Neuter a-stem declension of जाङ्गल
singular dual plural
nominative जाङ्गलम् (jāṅgalam) जाङ्गले (jāṅgale) जाङ्गलानि (jāṅgalāni)
जाङ्गला¹ (jāṅgalā¹)
accusative जाङ्गलम् (jāṅgalam) जाङ्गले (jāṅgale) जाङ्गलानि (jāṅgalāni)
जाङ्गला¹ (jāṅgalā¹)
instrumental जाङ्गलेन (jāṅgalena) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलैः (jāṅgalaiḥ)
जाङ्गलेभिः¹ (jāṅgalebhiḥ¹)
dative जाङ्गलाय (jāṅgalāya) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
ablative जाङ्गलात् (jāṅgalāt) जाङ्गलाभ्याम् (jāṅgalābhyām) जाङ्गलेभ्यः (jāṅgalebhyaḥ)
genitive जाङ्गलस्य (jāṅgalasya) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलानाम् (jāṅgalānām)
locative जाङ्गले (jāṅgale) जाङ्गलयोः (jāṅgalayoḥ) जाङ्गलेषु (jāṅgaleṣu)
vocative जाङ्गल (jāṅgala) जाङ्गले (jāṅgale) जाङ्गलानि (jāṅgalāni)
जाङ्गला¹ (jāṅgalā¹)
  • ¹Vedic
  • ऋषिजाङ्गलिकी (ṛṣi-jāṅgalikī)

References