जाह्नवी

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of जह्नु (jahnu) with a -ई () extention

Pronunciation

Proper noun

जाह्नवी • (jāhnavī) stemf

  1. a name of Ganges.

Declension

Feminine ī-stem declension of जाह्नवी
singular dual plural
nominative जाह्नवी (jāhnavī) जाह्नव्यौ (jāhnavyau) जाह्नव्यः (jāhnavyaḥ)
accusative जाह्नवीम् (jāhnavīm) जाह्नव्यौ (jāhnavyau) जाह्नवीः (jāhnavīḥ)
instrumental जाह्नव्या (jāhnavyā) जाह्नवीभ्याम् (jāhnavībhyām) जाह्नवीभिः (jāhnavībhiḥ)
dative जाह्नव्यै (jāhnavyai) जाह्नवीभ्याम् (jāhnavībhyām) जाह्नवीभ्यः (jāhnavībhyaḥ)
ablative जाह्नव्याः (jāhnavyāḥ) जाह्नवीभ्याम् (jāhnavībhyām) जाह्नवीभ्यः (jāhnavībhyaḥ)
genitive जाह्नव्याः (jāhnavyāḥ) जाह्नव्योः (jāhnavyoḥ) जाह्नवीनाम् (jāhnavīnām)
locative जाह्नव्याम् (jāhnavyām) जाह्नव्योः (jāhnavyoḥ) जाह्नवीषु (jāhnavīṣu)
vocative जाह्नवि (jāhnavi) जाह्नव्यौ (jāhnavyau) जाह्नव्यः (jāhnavyaḥ)