जिजीवयिषति
Sanskrit
Alternative scripts
Alternative scripts
- জিজীৱয়িষতি (Assamese script)
- ᬚᬶᬚᬷᬯᬬᬶᬱᬢᬶ (Balinese script)
- জিজীবয়িষতি (Bengali script)
- 𑰕𑰰𑰕𑰱𑰪𑰧𑰰𑰬𑰝𑰰 (Bhaiksuki script)
- 𑀚𑀺𑀚𑀻𑀯𑀬𑀺𑀱𑀢𑀺 (Brahmi script)
- ဇိဇီဝယိၑတိ (Burmese script)
- જિજીવયિષતિ (Gujarati script)
- ਜਿਜੀਵਯਿਸ਼ਤਿ (Gurmukhi script)
- 𑌜𑌿𑌜𑍀𑌵𑌯𑌿𑌷𑌤𑌿 (Grantha script)
- ꦗꦶꦗꦷꦮꦪꦶꦰꦠꦶ (Javanese script)
- 𑂔𑂱𑂔𑂲𑂫𑂨𑂱𑂭𑂞𑂱 (Kaithi script)
- ಜಿಜೀವಯಿಷತಿ (Kannada script)
- ជិជីវយិឞតិ (Khmer script)
- ຊິຊີວຍິຩຕິ (Lao script)
- ജിജീവയിഷതി (Malayalam script)
- ᡯᡳᡯᡳᡳᠸᠠᠶᡳᢢᠠᢠᡳ (Manchu script)
- 𑘕𑘱𑘕𑘲𑘪𑘧𑘱𑘬𑘝𑘱 (Modi script)
- ᠽᠢᠽᠢᠢᠸᠠᠶ᠋ᠢᢔᠠᢐᠢ (Mongolian script)
- 𑦵𑧒𑦵𑧓𑧊𑧇𑧒𑧌𑦽𑧒 (Nandinagari script)
- 𑐖𑐶𑐖𑐷𑐰𑐫𑐶𑐲𑐟𑐶 (Newa script)
- ଜିଜୀଵଯିଷତି (Odia script)
- ꢙꢶꢙꢷꢮꢫꢶꢰꢡꢶ (Saurashtra script)
- 𑆘𑆴𑆘𑆵𑆮𑆪𑆴𑆰𑆠𑆴 (Sharada script)
- 𑖕𑖰𑖕𑖱𑖪𑖧𑖰𑖬𑖝𑖰 (Siddham script)
- ජිජීවයිෂති (Sinhalese script)
- 𑩣𑩑𑩣𑩑𑩛𑩾𑩻𑩑𑪀𑩫𑩑 (Soyombo script)
- 𑚑𑚮𑚑𑚯𑚦𑚣𑚮𑚙𑚮 (Takri script)
- ஜிஜீவயிஷதி (Tamil script)
- జిజీవయిషతి (Telugu script)
- ชิชีวยิษติ (Thai script)
- ཛི་ཛཱི་ཝ་ཡི་ཥ་ཏི (Tibetan script)
- 𑒖𑒱𑒖𑒲𑒫𑒨𑒱𑒭𑒞𑒱 (Tirhuta script)
- 𑨥𑨁𑨥𑨁𑨊𑨭𑨪𑨁𑨯𑨙𑨁 (Zanabazar Square script)
Pronunciation
- (Vedic) IPA(key): /d͡ʑi.d͡ʑiː.ʋɐ.ji.ʂɐ.ti/
- (Classical Sanskrit) IPA(key): /d͡ʑi.d͡ʑiː.ʋɐ.ji.ʂɐ.t̪i/
Verb
जिजीवयिषति • (jijīvayiṣati) third-singular indicative (desiderative, root जीव्)
- desiderative causative third-person singular of जीव् (jīv)
Conjugation
| Present: जिजीवयिषति (jijīvayiṣati), जिजीवयिषते (jijīvayiṣate) | |||||||
|---|---|---|---|---|---|---|---|
| Active | Mediopassive | ||||||
| Singular | Dual | Plural | Singular | Dual | Plural | ||
| Indicative | |||||||
| Third | जिजीवयिषति jijīvayiṣati |
जिजीवयिषतः jijīvayiṣataḥ |
जिजीवयिषन्ति jijīvayiṣanti |
जिजीवयिषते jijīvayiṣate |
जिजीवयिषेते jijīvayiṣete |
जिजीवयिषन्ते jijīvayiṣante | |
| Second | जिजीवयिषसि jijīvayiṣasi |
जिजीवयिषथः jijīvayiṣathaḥ |
जिजीवयिषथ jijīvayiṣatha |
जिजीवयिषसे jijīvayiṣase |
जिजीवयिषेथे jijīvayiṣethe |
जिजीवयिषध्वे jijīvayiṣadhve | |
| First | जिजीवयिषामि jijīvayiṣāmi |
जिजीवयिषावः jijīvayiṣāvaḥ |
जिजीवयिषामः / जिजीवयिषामसि¹ jijīvayiṣāmaḥ / jijīvayiṣāmasi¹ |
जिजीवयिषे jijīvayiṣe |
जिजीवयिषावहे jijīvayiṣāvahe |
जिजीवयिषामहे jijīvayiṣāmahe | |
| Imperative | |||||||
| Third | जिजीवयिषतु jijīvayiṣatu |
जिजीवयिषताम् jijīvayiṣatām |
जिजीवयिषन्तु jijīvayiṣantu |
जिजीवयिषताम् jijīvayiṣatām |
जिजीवयिषेताम् jijīvayiṣetām |
जिजीवयिषन्ताम् jijīvayiṣantām | |
| Second | जिजीवयिष jijīvayiṣa |
जिजीवयिषतम् jijīvayiṣatam |
जिजीवयिषत jijīvayiṣata |
जिजीवयिषस्व jijīvayiṣasva |
जिजीवयिषेथाम् jijīvayiṣethām |
जिजीवयिषध्वम् jijīvayiṣadhvam | |
| First | जिजीवयिषाणि jijīvayiṣāṇi |
जिजीवयिषाव jijīvayiṣāva |
जिजीवयिषाम jijīvayiṣāma |
जिजीवयिषै jijīvayiṣai |
जिजीवयिषावहै jijīvayiṣāvahai |
जिजीवयिषामहै jijīvayiṣāmahai | |
| Optative/Potential | |||||||
| Third | जिजीवयिषेत् jijīvayiṣet |
जिजीवयिषेताम् jijīvayiṣetām |
जिजीवयिषेयुः jijīvayiṣeyuḥ |
जिजीवयिषेत jijīvayiṣeta |
जिजीवयिषेयाताम् jijīvayiṣeyātām |
जिजीवयिषेरन् jijīvayiṣeran | |
| Second | जिजीवयिषेः jijīvayiṣeḥ |
जिजीवयिषेतम् jijīvayiṣetam |
जिजीवयिषेत jijīvayiṣeta |
जिजीवयिषेथाः jijīvayiṣethāḥ |
जिजीवयिषेयाथाम् jijīvayiṣeyāthām |
जिजीवयिषेध्वम् jijīvayiṣedhvam | |
| First | जिजीवयिषेयम् jijīvayiṣeyam |
जिजीवयिषेव jijīvayiṣeva |
जिजीवयिषेम jijīvayiṣema |
जिजीवयिषेय jijīvayiṣeya |
जिजीवयिषेवहि jijīvayiṣevahi |
जिजीवयिषेमहि jijīvayiṣemahi | |
| Subjunctive | |||||||
| Third | जिजीवयिषात् / जिजीवयिषाति jijīvayiṣāt / jijīvayiṣāti |
जिजीवयिषातः jijīvayiṣātaḥ |
जिजीवयिषान् jijīvayiṣān |
जिजीवयिषाते / जिजीवयिषातै jijīvayiṣāte / jijīvayiṣātai |
जिजीवयिषैते jijīvayiṣaite |
जिजीवयिषन्त / जिजीवयिषान्तै jijīvayiṣanta / jijīvayiṣāntai | |
| Second | जिजीवयिषाः / जिजीवयिषासि jijīvayiṣāḥ / jijīvayiṣāsi |
जिजीवयिषाथः jijīvayiṣāthaḥ |
जिजीवयिषाथ jijīvayiṣātha |
जिजीवयिषासे / जिजीवयिषासै jijīvayiṣāse / jijīvayiṣāsai |
जिजीवयिषैथे jijīvayiṣaithe |
जिजीवयिषाध्वै jijīvayiṣādhvai | |
| First | जिजीवयिषाणि jijīvayiṣāṇi |
जिजीवयिषाव jijīvayiṣāva |
जिजीवयिषाम jijīvayiṣāma |
जिजीवयिषै jijīvayiṣai |
जिजीवयिषावहै jijīvayiṣāvahai |
जिजीवयिषामहै jijīvayiṣāmahai | |
| Participles | |||||||
| जिजीवयिषत् jijīvayiṣat |
जिजीवयिषमाण jijīvayiṣamāṇa | ||||||
| Notes |
| ||||||
| Imperfect: अजिजीवयिषत् (ájijīvayiṣat), अजिजीवयिषत (ájijīvayiṣata) | ||||||
|---|---|---|---|---|---|---|
| Active | Mediopassive | |||||
| Singular | Dual | Plural | Singular | Dual | Plural | |
| Indicative | ||||||
| Third | अजिजीवयिषत् ájijīvayiṣat |
अजिजीवयिषताम् ájijīvayiṣatām |
अजिजीवयिषन् ájijīvayiṣan |
अजिजीवयिषत ájijīvayiṣata |
अजिजीवयिषेताम् ájijīvayiṣetām |
अजिजीवयिषन्त ájijīvayiṣanta |
| Second | अजिजीवयिषः ájijīvayiṣaḥ |
अजिजीवयिषतम् ájijīvayiṣatam |
अजिजीवयिषत ájijīvayiṣata |
अजिजीवयिषथाः ájijīvayiṣathāḥ |
अजिजीवयिषेथाम् ájijīvayiṣethām |
अजिजीवयिषध्वम् ájijīvayiṣadhvam |
| First | अजिजीवयिषम् ájijīvayiṣam |
अजिजीवयिषाव ájijīvayiṣāva |
अजिजीवयिषाम ájijīvayiṣāma |
अजिजीवयिषे ájijīvayiṣe |
अजिजीवयिषावहि ájijīvayiṣāvahi |
अजिजीवयिषामहि ájijīvayiṣāmahi |
References
- Monier Williams (1899) “जिजीवयिषति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 422.