जिजीविषु

Hindi

Etymology

Borrowed from Sanskrit जिजीविषु (jijīviṣu).

Pronunciation

  • (Delhi) IPA(key): /d͡ʒɪ.d͡ʒiː.ʋɪ.ʂuː/, [d͡ʒɪ.d͡ʒiː.ʋɪ.ʃuː]

Adjective

जिजीविषु • (jijīviṣu) (indeclinable)

  1. having the will to live; desirous of life

References

  • The template Template:R:hi:Caturvedi does not use the parameter(s):
    page=243
    Please see Module:checkparams for help with this warning.
    Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “जिजीविषा”, in A practical Hindi-English dictionary, Delhi: National Publishing House

Sanskrit

Pronunciation

Participle

जिजीविषु • (jijīviṣu) desiderative active participle (root जीव्)

  1. desiderative participle of जीव् (jīv)

Declension

Masculine u-stem declension of जिजीविषु
singular dual plural
nominative जिजीविषुः (jijīviṣuḥ) जिजीविषू (jijīviṣū) जिजीविषवः (jijīviṣavaḥ)
accusative जिजीविषुम् (jijīviṣum) जिजीविषू (jijīviṣū) जिजीविषून् (jijīviṣūn)
instrumental जिजीविषुणा (jijīviṣuṇā)
जिजीविष्वा¹ (jijīviṣvā¹)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभिः (jijīviṣubhiḥ)
dative जिजीविषवे (jijīviṣave)
जिजीविष्वे¹ (jijīviṣve¹)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभ्यः (jijīviṣubhyaḥ)
ablative जिजीविषोः (jijīviṣoḥ)
जिजीविष्वः¹ (jijīviṣvaḥ¹)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभ्यः (jijīviṣubhyaḥ)
genitive जिजीविषोः (jijīviṣoḥ)
जिजीविष्वः¹ (jijīviṣvaḥ¹)
जिजीविष्वोः (jijīviṣvoḥ) जिजीविषूणाम् (jijīviṣūṇām)
locative जिजीविषौ (jijīviṣau) जिजीविष्वोः (jijīviṣvoḥ) जिजीविषुषु (jijīviṣuṣu)
vocative जिजीविषो (jijīviṣo) जिजीविषू (jijīviṣū) जिजीविषवः (jijīviṣavaḥ)
  • ¹Vedic
Feminine u-stem declension of जिजीविषु
singular dual plural
nominative जिजीविषुः (jijīviṣuḥ) जिजीविषू (jijīviṣū) जिजीविषवः (jijīviṣavaḥ)
accusative जिजीविषुम् (jijīviṣum) जिजीविषू (jijīviṣū) जिजीविषूः (jijīviṣūḥ)
instrumental जिजीविष्वा (jijīviṣvā) जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभिः (jijīviṣubhiḥ)
dative जिजीविषवे (jijīviṣave)
जिजीविष्वै¹ (jijīviṣvai¹)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभ्यः (jijīviṣubhyaḥ)
ablative जिजीविषोः (jijīviṣoḥ)
जिजीविष्वाः¹ (jijīviṣvāḥ¹)
जिजीविष्वै² (jijīviṣvai²)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभ्यः (jijīviṣubhyaḥ)
genitive जिजीविषोः (jijīviṣoḥ)
जिजीविष्वाः¹ (jijīviṣvāḥ¹)
जिजीविष्वै² (jijīviṣvai²)
जिजीविष्वोः (jijīviṣvoḥ) जिजीविषूणाम् (jijīviṣūṇām)
locative जिजीविषौ (jijīviṣau)
जिजीविष्वाम्¹ (jijīviṣvām¹)
जिजीविष्वोः (jijīviṣvoḥ) जिजीविषुषु (jijīviṣuṣu)
vocative जिजीविषो (jijīviṣo) जिजीविषू (jijīviṣū) जिजीविषवः (jijīviṣavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of जिजीविषु
singular dual plural
nominative जिजीविषु (jijīviṣu) जिजीविषुणी (jijīviṣuṇī) जिजीविषूणि (jijīviṣūṇi)
जिजीविषु¹ (jijīviṣu¹)
जिजीविषू¹ (jijīviṣū¹)
accusative जिजीविषु (jijīviṣu) जिजीविषुणी (jijīviṣuṇī) जिजीविषूणि (jijīviṣūṇi)
जिजीविषु¹ (jijīviṣu¹)
जिजीविषू¹ (jijīviṣū¹)
instrumental जिजीविषुणा (jijīviṣuṇā)
जिजीविष्वा¹ (jijīviṣvā¹)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभिः (jijīviṣubhiḥ)
dative जिजीविषुणे (jijīviṣuṇe)
जिजीविषवे (jijīviṣave)
जिजीविष्वे¹ (jijīviṣve¹)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभ्यः (jijīviṣubhyaḥ)
ablative जिजीविषुणः (jijīviṣuṇaḥ)
जिजीविषोः (jijīviṣoḥ)
जिजीविष्वः¹ (jijīviṣvaḥ¹)
जिजीविषुभ्याम् (jijīviṣubhyām) जिजीविषुभ्यः (jijīviṣubhyaḥ)
genitive जिजीविषुणः (jijīviṣuṇaḥ)
जिजीविषोः (jijīviṣoḥ)
जिजीविष्वः¹ (jijīviṣvaḥ¹)
जिजीविषुणोः (jijīviṣuṇoḥ)
जिजीविष्वोः (jijīviṣvoḥ)
जिजीविषूणाम् (jijīviṣūṇām)
locative जिजीविषुणि (jijīviṣuṇi)
जिजीविषौ (jijīviṣau)
जिजीविषुणोः (jijīviṣuṇoḥ)
जिजीविष्वोः (jijīviṣvoḥ)
जिजीविषुषु (jijīviṣuṣu)
vocative जिजीविषु (jijīviṣu)
जिजीविषो (jijīviṣo)
जिजीविषुणी (jijīviṣuṇī) जिजीविषूणि (jijīviṣūṇi)
जिजीविषु¹ (jijīviṣu¹)
जिजीविषू¹ (jijīviṣū¹)
  • ¹Vedic

References