जीवन्मुक्ति

Sanskrit

Alternative scripts

Etymology

जीव (jīva, life) +‎ मुक्ति (mukti, liberation)

Noun

जीवन्मुक्ति • (jīvan-mukti) stemf

  1. emancipation while still alive (Madhus.)

Declension

Feminine i-stem declension of जीवन्मुक्ति
singular dual plural
nominative जीवन्मुक्तिः (jīvanmuktiḥ) जीवन्मुक्ती (jīvanmuktī) जीवन्मुक्तयः (jīvanmuktayaḥ)
accusative जीवन्मुक्तिम् (jīvanmuktim) जीवन्मुक्ती (jīvanmuktī) जीवन्मुक्तीः (jīvanmuktīḥ)
instrumental जीवन्मुक्त्या (jīvanmuktyā)
जीवन्मुक्ती¹ (jīvanmuktī¹)
जीवन्मुक्तिभ्याम् (jīvanmuktibhyām) जीवन्मुक्तिभिः (jīvanmuktibhiḥ)
dative जीवन्मुक्तये (jīvanmuktaye)
जीवन्मुक्त्यै² (jīvanmuktyai²)
जीवन्मुक्ती¹ (jīvanmuktī¹)
जीवन्मुक्तिभ्याम् (jīvanmuktibhyām) जीवन्मुक्तिभ्यः (jīvanmuktibhyaḥ)
ablative जीवन्मुक्तेः (jīvanmukteḥ)
जीवन्मुक्त्याः² (jīvanmuktyāḥ²)
जीवन्मुक्त्यै³ (jīvanmuktyai³)
जीवन्मुक्तिभ्याम् (jīvanmuktibhyām) जीवन्मुक्तिभ्यः (jīvanmuktibhyaḥ)
genitive जीवन्मुक्तेः (jīvanmukteḥ)
जीवन्मुक्त्याः² (jīvanmuktyāḥ²)
जीवन्मुक्त्यै³ (jīvanmuktyai³)
जीवन्मुक्त्योः (jīvanmuktyoḥ) जीवन्मुक्तीनाम् (jīvanmuktīnām)
locative जीवन्मुक्तौ (jīvanmuktau)
जीवन्मुक्त्याम्² (jīvanmuktyām²)
जीवन्मुक्ता¹ (jīvanmuktā¹)
जीवन्मुक्त्योः (jīvanmuktyoḥ) जीवन्मुक्तिषु (jīvanmuktiṣu)
vocative जीवन्मुक्ते (jīvanmukte) जीवन्मुक्ती (jīvanmuktī) जीवन्मुक्तयः (jīvanmuktayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • English: jivanmukti, jivanmukta
  • Telugu: జీవన్ముక్తి (jīvanmukti)

References