जीवापित

Sanskrit

Pronunciation

Participle

जीवापित • (jīvāpita) past passive participle (root जीव्)

  1. causative past participle of जीव् (jīv); restored to life

Declension

Masculine a-stem declension of जीवापित
singular dual plural
nominative जीवापितः (jīvāpitáḥ) जीवापितौ (jīvāpitaú)
जीवापिता¹ (jīvāpitā́¹)
जीवापिताः (jīvāpitā́ḥ)
जीवापितासः¹ (jīvāpitā́saḥ¹)
accusative जीवापितम् (jīvāpitám) जीवापितौ (jīvāpitaú)
जीवापिता¹ (jīvāpitā́¹)
जीवापितान् (jīvāpitā́n)
instrumental जीवापितेन (jīvāpiténa) जीवापिताभ्याम् (jīvāpitā́bhyām) जीवापितैः (jīvāpitaíḥ)
जीवापितेभिः¹ (jīvāpitébhiḥ¹)
dative जीवापिताय (jīvāpitā́ya) जीवापिताभ्याम् (jīvāpitā́bhyām) जीवापितेभ्यः (jīvāpitébhyaḥ)
ablative जीवापितात् (jīvāpitā́t) जीवापिताभ्याम् (jīvāpitā́bhyām) जीवापितेभ्यः (jīvāpitébhyaḥ)
genitive जीवापितस्य (jīvāpitásya) जीवापितयोः (jīvāpitáyoḥ) जीवापितानाम् (jīvāpitā́nām)
locative जीवापिते (jīvāpité) जीवापितयोः (jīvāpitáyoḥ) जीवापितेषु (jīvāpitéṣu)
vocative जीवापित (jī́vāpita) जीवापितौ (jī́vāpitau)
जीवापिता¹ (jī́vāpitā¹)
जीवापिताः (jī́vāpitāḥ)
जीवापितासः¹ (jī́vāpitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of जीवापिता
singular dual plural
nominative जीवापिता (jīvāpitā́) जीवापिते (jīvāpité) जीवापिताः (jīvāpitā́ḥ)
accusative जीवापिताम् (jīvāpitā́m) जीवापिते (jīvāpité) जीवापिताः (jīvāpitā́ḥ)
instrumental जीवापितया (jīvāpitáyā)
जीवापिता¹ (jīvāpitā́¹)
जीवापिताभ्याम् (jīvāpitā́bhyām) जीवापिताभिः (jīvāpitā́bhiḥ)
dative जीवापितायै (jīvāpitā́yai) जीवापिताभ्याम् (jīvāpitā́bhyām) जीवापिताभ्यः (jīvāpitā́bhyaḥ)
ablative जीवापितायाः (jīvāpitā́yāḥ)
जीवापितायै² (jīvāpitā́yai²)
जीवापिताभ्याम् (jīvāpitā́bhyām) जीवापिताभ्यः (jīvāpitā́bhyaḥ)
genitive जीवापितायाः (jīvāpitā́yāḥ)
जीवापितायै² (jīvāpitā́yai²)
जीवापितयोः (jīvāpitáyoḥ) जीवापितानाम् (jīvāpitā́nām)
locative जीवापितायाम् (jīvāpitā́yām) जीवापितयोः (jīvāpitáyoḥ) जीवापितासु (jīvāpitā́su)
vocative जीवापिते (jī́vāpite) जीवापिते (jī́vāpite) जीवापिताः (jī́vāpitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जीवापित
singular dual plural
nominative जीवापितम् (jīvāpitám) जीवापिते (jīvāpité) जीवापितानि (jīvāpitā́ni)
जीवापिता¹ (jīvāpitā́¹)
accusative जीवापितम् (jīvāpitám) जीवापिते (jīvāpité) जीवापितानि (jīvāpitā́ni)
जीवापिता¹ (jīvāpitā́¹)
instrumental जीवापितेन (jīvāpiténa) जीवापिताभ्याम् (jīvāpitā́bhyām) जीवापितैः (jīvāpitaíḥ)
जीवापितेभिः¹ (jīvāpitébhiḥ¹)
dative जीवापिताय (jīvāpitā́ya) जीवापिताभ्याम् (jīvāpitā́bhyām) जीवापितेभ्यः (jīvāpitébhyaḥ)
ablative जीवापितात् (jīvāpitā́t) जीवापिताभ्याम् (jīvāpitā́bhyām) जीवापितेभ्यः (jīvāpitébhyaḥ)
genitive जीवापितस्य (jīvāpitásya) जीवापितयोः (jīvāpitáyoḥ) जीवापितानाम् (jīvāpitā́nām)
locative जीवापिते (jīvāpité) जीवापितयोः (jīvāpitáyoḥ) जीवापितेषु (jīvāpitéṣu)
vocative जीवापित (jī́vāpita) जीवापिते (jī́vāpite) जीवापितानि (jī́vāpitāni)
जीवापिता¹ (jī́vāpitā¹)
  • ¹Vedic

References