जीवितव्य

Sanskrit

Pronunciation

Participle

जीवितव्य • (jīvitavya) future passive participle (root जीव्)

  1. gerundive of जीव् (jīv)

Declension

Masculine a-stem declension of जीवितव्य
singular dual plural
nominative जीवितव्यः (jīvitavyáḥ) जीवितव्यौ (jīvitavyaú)
जीवितव्या¹ (jīvitavyā́¹)
जीवितव्याः (jīvitavyā́ḥ)
जीवितव्यासः¹ (jīvitavyā́saḥ¹)
accusative जीवितव्यम् (jīvitavyám) जीवितव्यौ (jīvitavyaú)
जीवितव्या¹ (jīvitavyā́¹)
जीवितव्यान् (jīvitavyā́n)
instrumental जीवितव्येन (jīvitavyéna) जीवितव्याभ्याम् (jīvitavyā́bhyām) जीवितव्यैः (jīvitavyaíḥ)
जीवितव्येभिः¹ (jīvitavyébhiḥ¹)
dative जीवितव्याय (jīvitavyā́ya) जीवितव्याभ्याम् (jīvitavyā́bhyām) जीवितव्येभ्यः (jīvitavyébhyaḥ)
ablative जीवितव्यात् (jīvitavyā́t) जीवितव्याभ्याम् (jīvitavyā́bhyām) जीवितव्येभ्यः (jīvitavyébhyaḥ)
genitive जीवितव्यस्य (jīvitavyásya) जीवितव्ययोः (jīvitavyáyoḥ) जीवितव्यानाम् (jīvitavyā́nām)
locative जीवितव्ये (jīvitavyé) जीवितव्ययोः (jīvitavyáyoḥ) जीवितव्येषु (jīvitavyéṣu)
vocative जीवितव्य (jī́vitavya) जीवितव्यौ (jī́vitavyau)
जीवितव्या¹ (jī́vitavyā¹)
जीवितव्याः (jī́vitavyāḥ)
जीवितव्यासः¹ (jī́vitavyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of जीवितव्या
singular dual plural
nominative जीवितव्या (jīvitavyā́) जीवितव्ये (jīvitavyé) जीवितव्याः (jīvitavyā́ḥ)
accusative जीवितव्याम् (jīvitavyā́m) जीवितव्ये (jīvitavyé) जीवितव्याः (jīvitavyā́ḥ)
instrumental जीवितव्यया (jīvitavyáyā)
जीवितव्या¹ (jīvitavyā́¹)
जीवितव्याभ्याम् (jīvitavyā́bhyām) जीवितव्याभिः (jīvitavyā́bhiḥ)
dative जीवितव्यायै (jīvitavyā́yai) जीवितव्याभ्याम् (jīvitavyā́bhyām) जीवितव्याभ्यः (jīvitavyā́bhyaḥ)
ablative जीवितव्यायाः (jīvitavyā́yāḥ)
जीवितव्यायै² (jīvitavyā́yai²)
जीवितव्याभ्याम् (jīvitavyā́bhyām) जीवितव्याभ्यः (jīvitavyā́bhyaḥ)
genitive जीवितव्यायाः (jīvitavyā́yāḥ)
जीवितव्यायै² (jīvitavyā́yai²)
जीवितव्ययोः (jīvitavyáyoḥ) जीवितव्यानाम् (jīvitavyā́nām)
locative जीवितव्यायाम् (jīvitavyā́yām) जीवितव्ययोः (jīvitavyáyoḥ) जीवितव्यासु (jīvitavyā́su)
vocative जीवितव्ये (jī́vitavye) जीवितव्ये (jī́vitavye) जीवितव्याः (jī́vitavyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जीवितव्य
singular dual plural
nominative जीवितव्यम् (jīvitavyám) जीवितव्ये (jīvitavyé) जीवितव्यानि (jīvitavyā́ni)
जीवितव्या¹ (jīvitavyā́¹)
accusative जीवितव्यम् (jīvitavyám) जीवितव्ये (jīvitavyé) जीवितव्यानि (jīvitavyā́ni)
जीवितव्या¹ (jīvitavyā́¹)
instrumental जीवितव्येन (jīvitavyéna) जीवितव्याभ्याम् (jīvitavyā́bhyām) जीवितव्यैः (jīvitavyaíḥ)
जीवितव्येभिः¹ (jīvitavyébhiḥ¹)
dative जीवितव्याय (jīvitavyā́ya) जीवितव्याभ्याम् (jīvitavyā́bhyām) जीवितव्येभ्यः (jīvitavyébhyaḥ)
ablative जीवितव्यात् (jīvitavyā́t) जीवितव्याभ्याम् (jīvitavyā́bhyām) जीवितव्येभ्यः (jīvitavyébhyaḥ)
genitive जीवितव्यस्य (jīvitavyásya) जीवितव्ययोः (jīvitavyáyoḥ) जीवितव्यानाम् (jīvitavyā́nām)
locative जीवितव्ये (jīvitavyé) जीवितव्ययोः (jīvitavyáyoḥ) जीवितव्येषु (jīvitavyéṣu)
vocative जीवितव्य (jī́vitavya) जीवितव्ये (jī́vitavye) जीवितव्यानि (jī́vitavyāni)
जीवितव्या¹ (jī́vitavyā¹)
  • ¹Vedic

References