जेन्य

Sanskrit

Etymology

From Proto-Indo-European *ǵenh₁- (to produce, give birth) +‎ *-yos.

This etymology is incomplete. You can help Wiktionary by elaborating on the origins of this term.

Pronunciation

Adjective

जेन्य • (jénya) stem

  1. true
  2. genuine
  3. of noble origin
  4. of or pertaining to Jains

Declension

Masculine a-stem declension of जेन्य
singular dual plural
nominative जेन्यः (jényaḥ) जेन्यौ (jényau)
जेन्या¹ (jényā¹)
जेन्याः (jényāḥ)
जेन्यासः¹ (jényāsaḥ¹)
accusative जेन्यम् (jényam) जेन्यौ (jényau)
जेन्या¹ (jényā¹)
जेन्यान् (jényān)
instrumental जेन्येन (jényena) जेन्याभ्याम् (jényābhyām) जेन्यैः (jényaiḥ)
जेन्येभिः¹ (jényebhiḥ¹)
dative जेन्याय (jényāya) जेन्याभ्याम् (jényābhyām) जेन्येभ्यः (jényebhyaḥ)
ablative जेन्यात् (jényāt) जेन्याभ्याम् (jényābhyām) जेन्येभ्यः (jényebhyaḥ)
genitive जेन्यस्य (jényasya) जेन्ययोः (jényayoḥ) जेन्यानाम् (jényānām)
locative जेन्ये (jénye) जेन्ययोः (jényayoḥ) जेन्येषु (jényeṣu)
vocative जेन्य (jénya) जेन्यौ (jényau)
जेन्या¹ (jényā¹)
जेन्याः (jényāḥ)
जेन्यासः¹ (jényāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of जेन्या
singular dual plural
nominative जेन्या (jényā) जेन्ये (jénye) जेन्याः (jényāḥ)
accusative जेन्याम् (jényām) जेन्ये (jénye) जेन्याः (jényāḥ)
instrumental जेन्यया (jényayā)
जेन्या¹ (jényā¹)
जेन्याभ्याम् (jényābhyām) जेन्याभिः (jényābhiḥ)
dative जेन्यायै (jényāyai) जेन्याभ्याम् (jényābhyām) जेन्याभ्यः (jényābhyaḥ)
ablative जेन्यायाः (jényāyāḥ)
जेन्यायै² (jényāyai²)
जेन्याभ्याम् (jényābhyām) जेन्याभ्यः (jényābhyaḥ)
genitive जेन्यायाः (jényāyāḥ)
जेन्यायै² (jényāyai²)
जेन्ययोः (jényayoḥ) जेन्यानाम् (jényānām)
locative जेन्यायाम् (jényāyām) जेन्ययोः (jényayoḥ) जेन्यासु (jényāsu)
vocative जेन्ये (jénye) जेन्ये (jénye) जेन्याः (jényāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जेन्य
singular dual plural
nominative जेन्यम् (jényam) जेन्ये (jénye) जेन्यानि (jényāni)
जेन्या¹ (jényā¹)
accusative जेन्यम् (jényam) जेन्ये (jénye) जेन्यानि (jényāni)
जेन्या¹ (jényā¹)
instrumental जेन्येन (jényena) जेन्याभ्याम् (jényābhyām) जेन्यैः (jényaiḥ)
जेन्येभिः¹ (jényebhiḥ¹)
dative जेन्याय (jényāya) जेन्याभ्याम् (jényābhyām) जेन्येभ्यः (jényebhyaḥ)
ablative जेन्यात् (jényāt) जेन्याभ्याम् (jényābhyām) जेन्येभ्यः (jényebhyaḥ)
genitive जेन्यस्य (jényasya) जेन्ययोः (jényayoḥ) जेन्यानाम् (jényānām)
locative जेन्ये (jénye) जेन्ययोः (jényayoḥ) जेन्येषु (jényeṣu)
vocative जेन्य (jénya) जेन्ये (jénye) जेन्यानि (jényāni)
जेन्या¹ (jényā¹)
  • ¹Vedic