ज्यौतिषिक

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of ज्योतिषिक (jyotiṣika).

Pronunciation

Noun

ज्यौतिषिक • (jyautiṣika) stemm

  1. astrologer

Declension

Masculine a-stem declension of ज्यौतिषिक
singular dual plural
nominative ज्यौतिषिकः (jyautiṣikaḥ) ज्यौतिषिकौ (jyautiṣikau)
ज्यौतिषिका¹ (jyautiṣikā¹)
ज्यौतिषिकाः (jyautiṣikāḥ)
ज्यौतिषिकासः¹ (jyautiṣikāsaḥ¹)
accusative ज्यौतिषिकम् (jyautiṣikam) ज्यौतिषिकौ (jyautiṣikau)
ज्यौतिषिका¹ (jyautiṣikā¹)
ज्यौतिषिकान् (jyautiṣikān)
instrumental ज्यौतिषिकेण (jyautiṣikeṇa) ज्यौतिषिकाभ्याम् (jyautiṣikābhyām) ज्यौतिषिकैः (jyautiṣikaiḥ)
ज्यौतिषिकेभिः¹ (jyautiṣikebhiḥ¹)
dative ज्यौतिषिकाय (jyautiṣikāya) ज्यौतिषिकाभ्याम् (jyautiṣikābhyām) ज्यौतिषिकेभ्यः (jyautiṣikebhyaḥ)
ablative ज्यौतिषिकात् (jyautiṣikāt) ज्यौतिषिकाभ्याम् (jyautiṣikābhyām) ज्यौतिषिकेभ्यः (jyautiṣikebhyaḥ)
genitive ज्यौतिषिकस्य (jyautiṣikasya) ज्यौतिषिकयोः (jyautiṣikayoḥ) ज्यौतिषिकाणाम् (jyautiṣikāṇām)
locative ज्यौतिषिके (jyautiṣike) ज्यौतिषिकयोः (jyautiṣikayoḥ) ज्यौतिषिकेषु (jyautiṣikeṣu)
vocative ज्यौतिषिक (jyautiṣika) ज्यौतिषिकौ (jyautiṣikau)
ज्यौतिषिका¹ (jyautiṣikā¹)
ज्यौतिषिकाः (jyautiṣikāḥ)
ज्यौतिषिकासः¹ (jyautiṣikāsaḥ¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀚𑁄𑀇𑀲𑀺𑀅 (joisia)