ज्योतिषिक

Sanskrit

Alternative scripts

Etymology

ज्योतिस् (jyotis) +‎ -इक (-ika)

Pronunciation

Noun

ज्योतिषिक • (jyotiṣika) stemm

  1. astronomer

Declension

Masculine a-stem declension of ज्योतिषिक
singular dual plural
nominative ज्योतिषिकः (jyotiṣikaḥ) ज्योतिषिकौ (jyotiṣikau)
ज्योतिषिका¹ (jyotiṣikā¹)
ज्योतिषिकाः (jyotiṣikāḥ)
ज्योतिषिकासः¹ (jyotiṣikāsaḥ¹)
accusative ज्योतिषिकम् (jyotiṣikam) ज्योतिषिकौ (jyotiṣikau)
ज्योतिषिका¹ (jyotiṣikā¹)
ज्योतिषिकान् (jyotiṣikān)
instrumental ज्योतिषिकेण (jyotiṣikeṇa) ज्योतिषिकाभ्याम् (jyotiṣikābhyām) ज्योतिषिकैः (jyotiṣikaiḥ)
ज्योतिषिकेभिः¹ (jyotiṣikebhiḥ¹)
dative ज्योतिषिकाय (jyotiṣikāya) ज्योतिषिकाभ्याम् (jyotiṣikābhyām) ज्योतिषिकेभ्यः (jyotiṣikebhyaḥ)
ablative ज्योतिषिकात् (jyotiṣikāt) ज्योतिषिकाभ्याम् (jyotiṣikābhyām) ज्योतिषिकेभ्यः (jyotiṣikebhyaḥ)
genitive ज्योतिषिकस्य (jyotiṣikasya) ज्योतिषिकयोः (jyotiṣikayoḥ) ज्योतिषिकाणाम् (jyotiṣikāṇām)
locative ज्योतिषिके (jyotiṣike) ज्योतिषिकयोः (jyotiṣikayoḥ) ज्योतिषिकेषु (jyotiṣikeṣu)
vocative ज्योतिषिक (jyotiṣika) ज्योतिषिकौ (jyotiṣikau)
ज्योतिषिका¹ (jyotiṣikā¹)
ज्योतिषिकाः (jyotiṣikāḥ)
ज्योतिषिकासः¹ (jyotiṣikāsaḥ¹)
  • ¹Vedic

Derived terms