टङ्का

Sanskrit

Alternative scripts

Etymology

From टङ्क (ṭaṅka) +‎ -आ (, feminine suffix).

Pronunciation

Noun

टङ्का • (ṭaṅkā) stemf

  1. leg

Declension

Feminine ā-stem declension of टङ्का
singular dual plural
nominative टङ्का (ṭaṅkā) टङ्के (ṭaṅke) टङ्काः (ṭaṅkāḥ)
accusative टङ्काम् (ṭaṅkām) टङ्के (ṭaṅke) टङ्काः (ṭaṅkāḥ)
instrumental टङ्कया (ṭaṅkayā)
टङ्का¹ (ṭaṅkā¹)
टङ्काभ्याम् (ṭaṅkābhyām) टङ्काभिः (ṭaṅkābhiḥ)
dative टङ्कायै (ṭaṅkāyai) टङ्काभ्याम् (ṭaṅkābhyām) टङ्काभ्यः (ṭaṅkābhyaḥ)
ablative टङ्कायाः (ṭaṅkāyāḥ)
टङ्कायै² (ṭaṅkāyai²)
टङ्काभ्याम् (ṭaṅkābhyām) टङ्काभ्यः (ṭaṅkābhyaḥ)
genitive टङ्कायाः (ṭaṅkāyāḥ)
टङ्कायै² (ṭaṅkāyai²)
टङ्कयोः (ṭaṅkayoḥ) टङ्कानाम् (ṭaṅkānām)
locative टङ्कायाम् (ṭaṅkāyām) टङ्कयोः (ṭaṅkayoḥ) टङ्कासु (ṭaṅkāsu)
vocative टङ्के (ṭaṅke) टङ्के (ṭaṅke) टङ्काः (ṭaṅkāḥ)
  • ¹Vedic
  • ²Brāhmaṇas