टिप्पणी

Hindi

Etymology

Borrowed from Sanskrit टिप्पणी (ṭippaṇī), from टिप्पण (ṭippaṇa) +‎ -ई ().

Pronunciation

  • (Delhi) IPA(key): /ʈɪp.pə.ɳiː/, [ʈɪp̚.pɐ.ɳiː]

Noun

टिप्पणी • (ṭippaṇīf

  1. comment, statement
    Synonym: कमेंट (kameṇṭ)

Declension

Declension of टिप्पणी (fem ī-stem)
singular plural
direct टिप्पणी
ṭippaṇī
टिप्पणियाँ
ṭippaṇiyā̃
oblique टिप्पणी
ṭippaṇī
टिप्पणियों
ṭippaṇiyõ
vocative टिप्पणी
ṭippaṇī
टिप्पणियो
ṭippaṇiyo

Sanskrit

Alternative forms

Etymology

टिप्प् (ṭipp, to note) +‎ -अणी (-aṇī).

Pronunciation

Noun

टिप्पणी • (ṭippaṇī) stemf (root टिप्प्)

  1. a gloss, comment

Declension

Feminine ī-stem declension of टिप्पणी
singular dual plural
nominative टिप्पणी (ṭippaṇī) टिप्पण्यौ (ṭippaṇyau)
टिप्पणी¹ (ṭippaṇī¹)
टिप्पण्यः (ṭippaṇyaḥ)
टिप्पणीः¹ (ṭippaṇīḥ¹)
accusative टिप्पणीम् (ṭippaṇīm) टिप्पण्यौ (ṭippaṇyau)
टिप्पणी¹ (ṭippaṇī¹)
टिप्पणीः (ṭippaṇīḥ)
instrumental टिप्पण्या (ṭippaṇyā) टिप्पणीभ्याम् (ṭippaṇībhyām) टिप्पणीभिः (ṭippaṇībhiḥ)
dative टिप्पण्यै (ṭippaṇyai) टिप्पणीभ्याम् (ṭippaṇībhyām) टिप्पणीभ्यः (ṭippaṇībhyaḥ)
ablative टिप्पण्याः (ṭippaṇyāḥ)
टिप्पण्यै² (ṭippaṇyai²)
टिप्पणीभ्याम् (ṭippaṇībhyām) टिप्पणीभ्यः (ṭippaṇībhyaḥ)
genitive टिप्पण्याः (ṭippaṇyāḥ)
टिप्पण्यै² (ṭippaṇyai²)
टिप्पण्योः (ṭippaṇyoḥ) टिप्पणीनाम् (ṭippaṇīnām)
locative टिप्पण्याम् (ṭippaṇyām) टिप्पण्योः (ṭippaṇyoḥ) टिप्पणीषु (ṭippaṇīṣu)
vocative टिप्पणि (ṭippaṇi) टिप्पण्यौ (ṭippaṇyau)
टिप्पणी¹ (ṭippaṇī¹)
टिप्पण्यः (ṭippaṇyaḥ)
टिप्पणीः¹ (ṭippaṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

References