डोम

Sanskrit

Alternative scripts

Etymology

Probably ultimately from the same root as Sanskrit डमरु (ḍamaru, “drum”).[1]

Pronunciation

Noun

डोम • (ḍoma) stemm

  1. a man of low caste (living by singing and music) (Tantr.)

Declension

Masculine a-stem declension of डोम
singular dual plural
nominative डोमः (ḍomaḥ) डोमौ (ḍomau)
डोमा¹ (ḍomā¹)
डोमाः (ḍomāḥ)
डोमासः¹ (ḍomāsaḥ¹)
accusative डोमम् (ḍomam) डोमौ (ḍomau)
डोमा¹ (ḍomā¹)
डोमान् (ḍomān)
instrumental डोमेन (ḍomena) डोमाभ्याम् (ḍomābhyām) डोमैः (ḍomaiḥ)
डोमेभिः¹ (ḍomebhiḥ¹)
dative डोमाय (ḍomāya) डोमाभ्याम् (ḍomābhyām) डोमेभ्यः (ḍomebhyaḥ)
ablative डोमात् (ḍomāt) डोमाभ्याम् (ḍomābhyām) डोमेभ्यः (ḍomebhyaḥ)
genitive डोमस्य (ḍomasya) डोमयोः (ḍomayoḥ) डोमानाम् (ḍomānām)
locative डोमे (ḍome) डोमयोः (ḍomayoḥ) डोमेषु (ḍomeṣu)
vocative डोम (ḍoma) डोमौ (ḍomau)
डोमा¹ (ḍomā¹)
डोमाः (ḍomāḥ)
डोमासः¹ (ḍomāsaḥ¹)
  • ¹Vedic

Descendants

  • Romani: rom

References

  1. ^ Domba on Wikipedia.Wikipedia