तक्ष

Sanskrit

Alternative scripts

Etymology

From the root तक्ष् (takṣ, to cut) +‎ -अ (-a).

Pronunciation

Noun

तक्ष • (takṣa) stemm

  1. carpenter
  2. cutter

Declension

Masculine a-stem declension of तक्ष
singular dual plural
nominative तक्षः (takṣaḥ) तक्षौ (takṣau)
तक्षा¹ (takṣā¹)
तक्षाः (takṣāḥ)
तक्षासः¹ (takṣāsaḥ¹)
accusative तक्षम् (takṣam) तक्षौ (takṣau)
तक्षा¹ (takṣā¹)
तक्षान् (takṣān)
instrumental तक्षेण (takṣeṇa) तक्षाभ्याम् (takṣābhyām) तक्षैः (takṣaiḥ)
तक्षेभिः¹ (takṣebhiḥ¹)
dative तक्षाय (takṣāya) तक्षाभ्याम् (takṣābhyām) तक्षेभ्यः (takṣebhyaḥ)
ablative तक्षात् (takṣāt) तक्षाभ्याम् (takṣābhyām) तक्षेभ्यः (takṣebhyaḥ)
genitive तक्षस्य (takṣasya) तक्षयोः (takṣayoḥ) तक्षाणाम् (takṣāṇām)
locative तक्षे (takṣe) तक्षयोः (takṣayoḥ) तक्षेषु (takṣeṣu)
vocative तक्ष (takṣa) तक्षौ (takṣau)
तक्षा¹ (takṣā¹)
तक्षाः (takṣāḥ)
तक्षासः¹ (takṣāsaḥ¹)
  • ¹Vedic

Proper noun

तक्ष • (takṣa) stemm

  1. (Hinduism), N. of a son of Bharata, who established the city of Takshashila.

Derived terms

Descendants

  • Malayalam: തച്ചൻ (taccaṉ), തക്ഷൻ (takṣaṉ)tatsama
  • Tamil: தச்சர் (taccar)

Further reading