तद्धित

Sanskrit

Alternative forms

Etymology

तद् (tád) +‎ हित (hitá)

Pronunciation

Noun

तद्धित • (taddhita) stemn

  1. one's welfare (Āp., BhP.)

Declension

Neuter a-stem declension of तद्धित
singular dual plural
nominative तद्धितम् (taddhitam) तद्धिते (taddhite) तद्धितानि (taddhitāni)
तद्धिता¹ (taddhitā¹)
accusative तद्धितम् (taddhitam) तद्धिते (taddhite) तद्धितानि (taddhitāni)
तद्धिता¹ (taddhitā¹)
instrumental तद्धितेन (taddhitena) तद्धिताभ्याम् (taddhitābhyām) तद्धितैः (taddhitaiḥ)
तद्धितेभिः¹ (taddhitebhiḥ¹)
dative तद्धिताय (taddhitāya) तद्धिताभ्याम् (taddhitābhyām) तद्धितेभ्यः (taddhitebhyaḥ)
ablative तद्धितात् (taddhitāt) तद्धिताभ्याम् (taddhitābhyām) तद्धितेभ्यः (taddhitebhyaḥ)
genitive तद्धितस्य (taddhitasya) तद्धितयोः (taddhitayoḥ) तद्धितानाम् (taddhitānām)
locative तद्धिते (taddhite) तद्धितयोः (taddhitayoḥ) तद्धितेषु (taddhiteṣu)
vocative तद्धित (taddhita) तद्धिते (taddhite) तद्धितानि (taddhitāni)
तद्धिता¹ (taddhitā¹)
  • ¹Vedic

Noun

तद्धित • (taddhita) stemm

  1. a suffix forming a noun from another noun
  2. a noun formed via a suffix from another noun, a secondary or derivative noun

Declension

Masculine a-stem declension of तद्धित
singular dual plural
nominative तद्धितः (taddhitaḥ) तद्धितौ (taddhitau)
तद्धिता¹ (taddhitā¹)
तद्धिताः (taddhitāḥ)
तद्धितासः¹ (taddhitāsaḥ¹)
accusative तद्धितम् (taddhitam) तद्धितौ (taddhitau)
तद्धिता¹ (taddhitā¹)
तद्धितान् (taddhitān)
instrumental तद्धितेन (taddhitena) तद्धिताभ्याम् (taddhitābhyām) तद्धितैः (taddhitaiḥ)
तद्धितेभिः¹ (taddhitebhiḥ¹)
dative तद्धिताय (taddhitāya) तद्धिताभ्याम् (taddhitābhyām) तद्धितेभ्यः (taddhitebhyaḥ)
ablative तद्धितात् (taddhitāt) तद्धिताभ्याम् (taddhitābhyām) तद्धितेभ्यः (taddhitebhyaḥ)
genitive तद्धितस्य (taddhitasya) तद्धितयोः (taddhitayoḥ) तद्धितानाम् (taddhitānām)
locative तद्धिते (taddhite) तद्धितयोः (taddhitayoḥ) तद्धितेषु (taddhiteṣu)
vocative तद्धित (taddhita) तद्धितौ (taddhitau)
तद्धिता¹ (taddhitā¹)
तद्धिताः (taddhitāḥ)
तद्धितासः¹ (taddhitāsaḥ¹)
  • ¹Vedic

References