हित

Hindi

Etymology

Borrowed from Sanskrit हित (hita).

Pronunciation

  • (Delhi) IPA(key): /ɦɪt̪/

Noun

हित • (hitm

  1. welfare, comfort, security
    Synonym: भलाई (bhalāī)
    इस सरकार ने लोक-हित का ध्यान रखने का वादा लिया है।
    is sarkār ne lok-hit kā dhyān rakhne kā vādā liyā hai.
    This government has taken the promise to safeguard the public well-being.
  2. benefit, advantage
    Synonyms: लाभ (lābh), फ़ायदा (fāydā)
  3. favour, courtesy

Declension

Declension of हित (masc cons-stem)
singular plural
direct हित
hit
हित
hit
oblique हित
hit
हितों
hitõ
vocative हित
hit
हितो
hito

Derived terms

  • के हित (ke hit)

Adjective

हित • (hit) (indeclinable)

  1. good, proper, right, suitable

References

Pali

Alternative forms

Adjective

हित

  1. Devanagari script form of hita

Declension

Noun

हित n

  1. Devanagari script form of hita

Declension

Noun

हित m

  1. Devanagari script form of hita

Declension

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From a lenition of Proto-Indo-Iranian *dʰHtás, from Proto-Indo-European *dʰh₁-tó-s.

Participle

हित • (hitá) past passive participle (root धा)

  1. put, laid, set (upon)

Adjective

हित • (hitá) stem (root धा)

  1. kind
  2. wholesome
  3. ready
  4. destined
  5. agreeable
  6. held
  7. taken
  8. auspicious
  9. affectionate, friendly
  10. advantageous
  11. implied
Declension
Masculine a-stem declension of हित
singular dual plural
nominative हितः (hitáḥ) हितौ (hitaú)
हिता¹ (hitā́¹)
हिताः (hitā́ḥ)
हितासः¹ (hitā́saḥ¹)
accusative हितम् (hitám) हितौ (hitaú)
हिता¹ (hitā́¹)
हितान् (hitā́n)
instrumental हितेन (hiténa) हिताभ्याम् (hitā́bhyām) हितैः (hitaíḥ)
हितेभिः¹ (hitébhiḥ¹)
dative हिताय (hitā́ya) हिताभ्याम् (hitā́bhyām) हितेभ्यः (hitébhyaḥ)
ablative हितात् (hitā́t) हिताभ्याम् (hitā́bhyām) हितेभ्यः (hitébhyaḥ)
genitive हितस्य (hitásya) हितयोः (hitáyoḥ) हितानाम् (hitā́nām)
locative हिते (hité) हितयोः (hitáyoḥ) हितेषु (hitéṣu)
vocative हित (híta) हितौ (hítau)
हिता¹ (hítā¹)
हिताः (hítāḥ)
हितासः¹ (hítāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of हिता
singular dual plural
nominative हिता (hitā́) हिते (hité) हिताः (hitā́ḥ)
accusative हिताम् (hitā́m) हिते (hité) हिताः (hitā́ḥ)
instrumental हितया (hitáyā)
हिता¹ (hitā́¹)
हिताभ्याम् (hitā́bhyām) हिताभिः (hitā́bhiḥ)
dative हितायै (hitā́yai) हिताभ्याम् (hitā́bhyām) हिताभ्यः (hitā́bhyaḥ)
ablative हितायाः (hitā́yāḥ)
हितायै² (hitā́yai²)
हिताभ्याम् (hitā́bhyām) हिताभ्यः (hitā́bhyaḥ)
genitive हितायाः (hitā́yāḥ)
हितायै² (hitā́yai²)
हितयोः (hitáyoḥ) हितानाम् (hitā́nām)
locative हितायाम् (hitā́yām) हितयोः (hitáyoḥ) हितासु (hitā́su)
vocative हिते (híte) हिते (híte) हिताः (hítāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हित
singular dual plural
nominative हितम् (hitám) हिते (hité) हितानि (hitā́ni)
हिता¹ (hitā́¹)
accusative हितम् (hitám) हिते (hité) हितानि (hitā́ni)
हिता¹ (hitā́¹)
instrumental हितेन (hiténa) हिताभ्याम् (hitā́bhyām) हितैः (hitaíḥ)
हितेभिः¹ (hitébhiḥ¹)
dative हिताय (hitā́ya) हिताभ्याम् (hitā́bhyām) हितेभ्यः (hitébhyaḥ)
ablative हितात् (hitā́t) हिताभ्याम् (hitā́bhyām) हितेभ्यः (hitébhyaḥ)
genitive हितस्य (hitásya) हितयोः (hitáyoḥ) हितानाम् (hitā́nām)
locative हिते (hité) हितयोः (hitáyoḥ) हितेषु (hitéṣu)
vocative हित (híta) हिते (híte) हितानि (hítāni)
हिता¹ (hítā¹)
  • ¹Vedic

Noun

हित • (hita) stemn (root धा)

  1. interest
  2. favor, benefit
  3. welfare, safety
  4. profit
  5. advantage
  6. that which is good
  7. good advice
Declension
Neuter a-stem declension of हित
singular dual plural
nominative हितम् (hitam) हिते (hite) हितानि (hitāni)
हिता¹ (hitā¹)
accusative हितम् (hitam) हिते (hite) हितानि (hitāni)
हिता¹ (hitā¹)
instrumental हितेन (hitena) हिताभ्याम् (hitābhyām) हितैः (hitaiḥ)
हितेभिः¹ (hitebhiḥ¹)
dative हिताय (hitāya) हिताभ्याम् (hitābhyām) हितेभ्यः (hitebhyaḥ)
ablative हितात् (hitāt) हिताभ्याम् (hitābhyām) हितेभ्यः (hitebhyaḥ)
genitive हितस्य (hitasya) हितयोः (hitayoḥ) हितानाम् (hitānām)
locative हिते (hite) हितयोः (hitayoḥ) हितेषु (hiteṣu)
vocative हित (hita) हिते (hite) हितानि (hitāni)
हिता¹ (hitā¹)
  • ¹Vedic

Noun

हित • (hita) stemm

  1. (masculine) friend
    Synonyms: मित्र (mitra), सखि (sakhi)
Declension
Masculine a-stem declension of हित
singular dual plural
nominative हितः (hitaḥ) हितौ (hitau)
हिता¹ (hitā¹)
हिताः (hitāḥ)
हितासः¹ (hitāsaḥ¹)
accusative हितम् (hitam) हितौ (hitau)
हिता¹ (hitā¹)
हितान् (hitān)
instrumental हितेन (hitena) हिताभ्याम् (hitābhyām) हितैः (hitaiḥ)
हितेभिः¹ (hitebhiḥ¹)
dative हिताय (hitāya) हिताभ्याम् (hitābhyām) हितेभ्यः (hitebhyaḥ)
ablative हितात् (hitāt) हिताभ्याम् (hitābhyām) हितेभ्यः (hitebhyaḥ)
genitive हितस्य (hitasya) हितयोः (hitayoḥ) हितानाम् (hitānām)
locative हिते (hite) हितयोः (hitayoḥ) हितेषु (hiteṣu)
vocative हित (hita) हितौ (hitau)
हिता¹ (hitā¹)
हिताः (hitāḥ)
हितासः¹ (hitāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: hita
  • Hindi: हित (hit) (learned)
  • Old Javanese: hita

Etymology 2

From the root हि (hi) +‎ -त (-ta), from Proto-Indo-European *ǵʰey- (to drive, throw, set in motion). Related to हिनोति (hinóti), हीयते (hīyate).

Participle

हित • (hitá) past passive participle (root हि)

  1. set in motion, sent, moving, speeding, running, impelled, going, in motion
Declension
Masculine a-stem declension of हित
singular dual plural
nominative हितः (hitáḥ) हितौ (hitaú)
हिता¹ (hitā́¹)
हिताः (hitā́ḥ)
हितासः¹ (hitā́saḥ¹)
accusative हितम् (hitám) हितौ (hitaú)
हिता¹ (hitā́¹)
हितान् (hitā́n)
instrumental हितेन (hiténa) हिताभ्याम् (hitā́bhyām) हितैः (hitaíḥ)
हितेभिः¹ (hitébhiḥ¹)
dative हिताय (hitā́ya) हिताभ्याम् (hitā́bhyām) हितेभ्यः (hitébhyaḥ)
ablative हितात् (hitā́t) हिताभ्याम् (hitā́bhyām) हितेभ्यः (hitébhyaḥ)
genitive हितस्य (hitásya) हितयोः (hitáyoḥ) हितानाम् (hitā́nām)
locative हिते (hité) हितयोः (hitáyoḥ) हितेषु (hitéṣu)
vocative हित (híta) हितौ (hítau)
हिता¹ (hítā¹)
हिताः (hítāḥ)
हितासः¹ (hítāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of हिता
singular dual plural
nominative हिता (hitā́) हिते (hité) हिताः (hitā́ḥ)
accusative हिताम् (hitā́m) हिते (hité) हिताः (hitā́ḥ)
instrumental हितया (hitáyā)
हिता¹ (hitā́¹)
हिताभ्याम् (hitā́bhyām) हिताभिः (hitā́bhiḥ)
dative हितायै (hitā́yai) हिताभ्याम् (hitā́bhyām) हिताभ्यः (hitā́bhyaḥ)
ablative हितायाः (hitā́yāḥ)
हितायै² (hitā́yai²)
हिताभ्याम् (hitā́bhyām) हिताभ्यः (hitā́bhyaḥ)
genitive हितायाः (hitā́yāḥ)
हितायै² (hitā́yai²)
हितयोः (hitáyoḥ) हितानाम् (hitā́nām)
locative हितायाम् (hitā́yām) हितयोः (hitáyoḥ) हितासु (hitā́su)
vocative हिते (híte) हिते (híte) हिताः (hítāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हित
singular dual plural
nominative हितम् (hitám) हिते (hité) हितानि (hitā́ni)
हिता¹ (hitā́¹)
accusative हितम् (hitám) हिते (hité) हितानि (hitā́ni)
हिता¹ (hitā́¹)
instrumental हितेन (hiténa) हिताभ्याम् (hitā́bhyām) हितैः (hitaíḥ)
हितेभिः¹ (hitébhiḥ¹)
dative हिताय (hitā́ya) हिताभ्याम् (hitā́bhyām) हितेभ्यः (hitébhyaḥ)
ablative हितात् (hitā́t) हिताभ्याम् (hitā́bhyām) हितेभ्यः (hitébhyaḥ)
genitive हितस्य (hitásya) हितयोः (hitáyoḥ) हितानाम् (hitā́nām)
locative हिते (hité) हितयोः (hitáyoḥ) हितेषु (hitéṣu)
vocative हित (híta) हिते (híte) हितानि (hítāni)
हिता¹ (hítā¹)
  • ¹Vedic

References