तन्त्री

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

तन्त्री • (tantrī) stemf

  1. lute

Declension

Feminine ī-stem declension of तन्त्री
singular dual plural
nominative तन्त्री (tantrī) तन्त्र्यौ (tantryau) तन्त्र्यः (tantryaḥ)
accusative तन्त्रीम् (tantrīm) तन्त्र्यौ (tantryau) तन्त्रीः (tantrīḥ)
instrumental तन्त्र्या (tantryā) तन्त्रीभ्याम् (tantrībhyām) तन्त्रीभिः (tantrībhiḥ)
dative तन्त्र्यै (tantryai) तन्त्रीभ्याम् (tantrībhyām) तन्त्रीभ्यः (tantrībhyaḥ)
ablative तन्त्र्याः (tantryāḥ) तन्त्रीभ्याम् (tantrībhyām) तन्त्रीभ्यः (tantrībhyaḥ)
genitive तन्त्र्याः (tantryāḥ) तन्त्र्योः (tantryoḥ) तन्त्रीणाम् (tantrīṇām)
locative तन्त्र्याम् (tantryām) तन्त्र्योः (tantryoḥ) तन्त्रीषु (tantrīṣu)
vocative तन्त्रि (tantri) तन्त्र्यौ (tantryau) तन्त्र्यः (tantryaḥ)

Descendants