तन्वी

Sanskrit

Etymology

Feminine of तनु (tanú, thin, slender).

Noun

तन्वी • (tanvī) stemf

  1. slender or delicate woman

Declension

Feminine ī-stem declension of तन्वी
singular dual plural
nominative तन्वी (tanvī) तन्व्यौ (tanvyau) तन्व्यः (tanvyaḥ)
accusative तन्वीम् (tanvīm) तन्व्यौ (tanvyau) तन्वीः (tanvīḥ)
instrumental तन्व्या (tanvyā) तन्वीभ्याम् (tanvībhyām) तन्वीभिः (tanvībhiḥ)
dative तन्व्यै (tanvyai) तन्वीभ्याम् (tanvībhyām) तन्वीभ्यः (tanvībhyaḥ)
ablative तन्व्याः (tanvyāḥ) तन्वीभ्याम् (tanvībhyām) तन्वीभ्यः (tanvībhyaḥ)
genitive तन्व्याः (tanvyāḥ) तन्व्योः (tanvyoḥ) तन्वीनाम् (tanvīnām)
locative तन्व्याम् (tanvyām) तन्व्योः (tanvyoḥ) तन्वीषु (tanvīṣu)
vocative तन्वि (tanvi) तन्व्यौ (tanvyau) तन्व्यः (tanvyaḥ)

References