तरस्

Sanskrit

Alternative scripts

Etymology

From the root तॄ (tṝ, to pass through; traverse; swim; sail).

Pronunciation

Noun

तरस् • (táras) stemn

  1. quickness, rapidity, speed, swiftness, velocity; energy, activeness
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.33.12.2:
      याव॒त्तरो॑ मघव॒न्याव॒दोजो॒ वज्रे॑ण॒ शत्रु॑मवधीः पृत॒न्युम् ॥
      yā́vattáro maghavanyā́vadójo vájreṇa śátrumavadhīḥ pṛtanyúm.
      Thou, Maghavan, for all his might and swiftness, slewest thy fighting foeman with thy thunder.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 5.54.15.2:
      इ॒दं सु मे॑ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे॑म॒ तर॑सा श॒तं हिमाः॑ ॥
      idáṃ sú me maruto haryatā váco yásya tárema tárasā śatáṃ hímāḥ.
      Accept, O Maruts, graciously this hymn of mine that we may live a hundred winters with swiftness.
  2. a ferry
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.190.7:
      सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः ।
      स वि॒द्वाँ उ॒भयं॑ चष्टे अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्रः॑ ॥
      sáṃ yáṃ stúbhoʼvánayo ná yánti samudráṃ ná sraváto ródhacakrāḥ.
      sá vidvā́m̐ ubháyaṃ caṣṭe antárbṛ́haspátistára ā́paśca gṛ́dhraḥ.
      He to whom songs of praise go forth like torrents, as rivers, rolling between their banks, flow to the ocean; Bṛhaspati the wise, the eager, closely looks upon both, the ferry and the waters.

Declension

Neuter as-stem declension of तरस्
singular dual plural
nominative तरः (táraḥ) तरसी (tárasī) तरांसि (tárāṃsi)
accusative तरः (táraḥ) तरसी (tárasī) तरांसि (tárāṃsi)
instrumental तरसा (tárasā) तरोभ्याम् (tárobhyām) तरोभिः (tárobhiḥ)
dative तरसे (tárase) तरोभ्याम् (tárobhyām) तरोभ्यः (tárobhyaḥ)
ablative तरसः (tárasaḥ) तरोभ्याम् (tárobhyām) तरोभ्यः (tárobhyaḥ)
genitive तरसः (tárasaḥ) तरसोः (tárasoḥ) तरसाम् (tárasām)
locative तरसि (tárasi) तरसोः (tárasoḥ) तरःसु (táraḥsu)
vocative तरः (táraḥ) तरसी (tárasī) तरांसि (tárāṃsi)

Descendants

  • Prakrit: 𑀢𑀭 (tara)

Adjective

तरस् • (tarás) stem

  1. quick; energetic

Declension

Masculine as-stem declension of तरस्
singular dual plural
nominative तराः (tarā́ḥ) तरसौ (tarásau)
तरसा¹ (tarásā¹)
तरसः (tarásaḥ)
तराः¹ (tarā́ḥ¹)
accusative तरसम् (tarásam)
तराम्¹ (tarā́m¹)
तरसौ (tarásau)
तरसा¹ (tarásā¹)
तरसः (tarásaḥ)
तराः¹ (tarā́ḥ¹)
instrumental तरसा (tarásā) तरोभ्याम् (taróbhyām) तरोभिः (taróbhiḥ)
dative तरसे (taráse) तरोभ्याम् (taróbhyām) तरोभ्यः (taróbhyaḥ)
ablative तरसः (tarásaḥ) तरोभ्याम् (taróbhyām) तरोभ्यः (taróbhyaḥ)
genitive तरसः (tarásaḥ) तरसोः (tarásoḥ) तरसाम् (tarásām)
locative तरसि (tarási) तरसोः (tarásoḥ) तरःसु (taráḥsu)
vocative तरः (táraḥ) तरसौ (tárasau)
तरसा¹ (tárasā¹)
तरसः (tárasaḥ)
तराः¹ (tárāḥ¹)
  • ¹Vedic
Feminine ī-stem declension of तरसी
singular dual plural
nominative तरसी (tarásī) तरस्यौ (tarásyau)
तरसी¹ (tarásī¹)
तरस्यः (tarásyaḥ)
तरसीः¹ (tarásīḥ¹)
accusative तरसीम् (tarásīm) तरस्यौ (tarásyau)
तरसी¹ (tarásī¹)
तरसीः (tarásīḥ)
instrumental तरस्या (tarásyā) तरसीभ्याम् (tarásībhyām) तरसीभिः (tarásībhiḥ)
dative तरस्यै (tarásyai) तरसीभ्याम् (tarásībhyām) तरसीभ्यः (tarásībhyaḥ)
ablative तरस्याः (tarásyāḥ)
तरस्यै² (tarásyai²)
तरसीभ्याम् (tarásībhyām) तरसीभ्यः (tarásībhyaḥ)
genitive तरस्याः (tarásyāḥ)
तरस्यै² (tarásyai²)
तरस्योः (tarásyoḥ) तरसीनाम् (tarásīnām)
locative तरस्याम् (tarásyām) तरस्योः (tarásyoḥ) तरसीषु (tarásīṣu)
vocative तरसि (tárasi) तरस्यौ (tárasyau)
तरसी¹ (tárasī¹)
तरस्यः (tárasyaḥ)
तरसीः¹ (tárasīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of तरस्
singular dual plural
nominative तरः (taráḥ) तरसी (tarásī) तरांसि (tarā́ṃsi)
accusative तरः (taráḥ) तरसी (tarásī) तरांसि (tarā́ṃsi)
instrumental तरसा (tarásā) तरोभ्याम् (taróbhyām) तरोभिः (taróbhiḥ)
dative तरसे (taráse) तरोभ्याम् (taróbhyām) तरोभ्यः (taróbhyaḥ)
ablative तरसः (tarásaḥ) तरोभ्याम् (taróbhyām) तरोभ्यः (taróbhyaḥ)
genitive तरसः (tarásaḥ) तरसोः (tarásoḥ) तरसाम् (tarásām)
locative तरसि (tarási) तरसोः (tarásoḥ) तरःसु (taráḥsu)
vocative तरः (táraḥ) तरसी (tárasī) तरांसि (tárāṃsi)

Further reading