तरुण

Hindi

Etymology

Learned borrowing from Sanskrit तरुण (taruṇa).

Pronunciation

  • (Delhi) IPA(key): /t̪ə.ɾʊɳ/, [t̪ɐ.ɾʊ̃ɳ]

Adjective

तरुण • (taruṇ) (indeclinable, feminine तरुणी, Urdu spelling تَرُن)

  1. young, youthful
    Synonyms: युवा (yuvā), जवान (javān)
  2. fresh, new
    Synonyms: नया (nayā), नूतन (nūtan)

Proper noun

तरुण • (taruṇm

  1. a male given name

Derived terms

  • तरुणावस्था

References

Marathi

Etymology

Borrowed from Sanskrit तरुण (táruṇa).

Pronunciation

  • IPA(key): /t̪ə.ɾuɳ/, [t̪ə.ɾuːɳ]

Adjective

तरुण • (taruṇ) (indeclinable)

  1. (formal, literary, poetic) young

Proper noun

तरुण • (taruṇm

  1. a male given name, Tarun, from Sanskrit

Sanskrit

Alternative forms

Etymology

Inherited from Proto-Indo-Iranian *tárunas (young), from Proto-Indo-European *térunos (tender, soft), from *ter- (young, tender). Cognate with Ancient Greek τέρην (térēn), Albanian trim (man, hero), Avestan 𐬙𐬀𐬎𐬭𐬎𐬥𐬀 (tauruna, young).

Pronunciation

Adjective

तरुण • (táruṇa) stem

  1. young, tender, juvenile

Declension

Masculine a-stem declension of तरुण
singular dual plural
nominative तरुणः (táruṇaḥ) तरुणौ (táruṇau)
तरुणा¹ (táruṇā¹)
तरुणाः (táruṇāḥ)
तरुणासः¹ (táruṇāsaḥ¹)
accusative तरुणम् (táruṇam) तरुणौ (táruṇau)
तरुणा¹ (táruṇā¹)
तरुणान् (táruṇān)
instrumental तरुणेन (táruṇena) तरुणाभ्याम् (táruṇābhyām) तरुणैः (táruṇaiḥ)
तरुणेभिः¹ (táruṇebhiḥ¹)
dative तरुणाय (táruṇāya) तरुणाभ्याम् (táruṇābhyām) तरुणेभ्यः (táruṇebhyaḥ)
ablative तरुणात् (táruṇāt) तरुणाभ्याम् (táruṇābhyām) तरुणेभ्यः (táruṇebhyaḥ)
genitive तरुणस्य (táruṇasya) तरुणयोः (táruṇayoḥ) तरुणानाम् (táruṇānām)
locative तरुणे (táruṇe) तरुणयोः (táruṇayoḥ) तरुणेषु (táruṇeṣu)
vocative तरुण (táruṇa) तरुणौ (táruṇau)
तरुणा¹ (táruṇā¹)
तरुणाः (táruṇāḥ)
तरुणासः¹ (táruṇāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of तरुणी
singular dual plural
nominative तरुणी (táruṇī) तरुण्यौ (táruṇyau)
तरुणी¹ (táruṇī¹)
तरुण्यः (táruṇyaḥ)
तरुणीः¹ (táruṇīḥ¹)
accusative तरुणीम् (táruṇīm) तरुण्यौ (táruṇyau)
तरुणी¹ (táruṇī¹)
तरुणीः (táruṇīḥ)
instrumental तरुण्या (táruṇyā) तरुणीभ्याम् (táruṇībhyām) तरुणीभिः (táruṇībhiḥ)
dative तरुण्यै (táruṇyai) तरुणीभ्याम् (táruṇībhyām) तरुणीभ्यः (táruṇībhyaḥ)
ablative तरुण्याः (táruṇyāḥ)
तरुण्यै² (táruṇyai²)
तरुणीभ्याम् (táruṇībhyām) तरुणीभ्यः (táruṇībhyaḥ)
genitive तरुण्याः (táruṇyāḥ)
तरुण्यै² (táruṇyai²)
तरुण्योः (táruṇyoḥ) तरुणीनाम् (táruṇīnām)
locative तरुण्याम् (táruṇyām) तरुण्योः (táruṇyoḥ) तरुणीषु (táruṇīṣu)
vocative तरुणि (táruṇi) तरुण्यौ (táruṇyau)
तरुणी¹ (táruṇī¹)
तरुण्यः (táruṇyaḥ)
तरुणीः¹ (táruṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तरुण
singular dual plural
nominative तरुणम् (táruṇam) तरुणे (táruṇe) तरुणानि (táruṇāni)
तरुणा¹ (táruṇā¹)
accusative तरुणम् (táruṇam) तरुणे (táruṇe) तरुणानि (táruṇāni)
तरुणा¹ (táruṇā¹)
instrumental तरुणेन (táruṇena) तरुणाभ्याम् (táruṇābhyām) तरुणैः (táruṇaiḥ)
तरुणेभिः¹ (táruṇebhiḥ¹)
dative तरुणाय (táruṇāya) तरुणाभ्याम् (táruṇābhyām) तरुणेभ्यः (táruṇebhyaḥ)
ablative तरुणात् (táruṇāt) तरुणाभ्याम् (táruṇābhyām) तरुणेभ्यः (táruṇebhyaḥ)
genitive तरुणस्य (táruṇasya) तरुणयोः (táruṇayoḥ) तरुणानाम् (táruṇānām)
locative तरुणे (táruṇe) तरुणयोः (táruṇayoḥ) तरुणेषु (táruṇeṣu)
vocative तरुण (táruṇa) तरुणे (táruṇe) तरुणानि (táruṇāni)
तरुणा¹ (táruṇā¹)
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀢𑀭𑀼𑀡 (taruṇa), 𑀢𑀮𑀼𑀡 (taluṇa)
  • Pali: taruṇa, taluṇa
  • Punjabi: ਤਰਨ (taran)
  • Romani: terno
  • Bengali: তরুণ (torun)
  • Old Javanese: taruṇa

Noun

तरुण • (taruṇa) stemm

  1. a youth

Declension

Masculine a-stem declension of तरुण
singular dual plural
nominative तरुणः (taruṇaḥ) तरुणौ (taruṇau)
तरुणा¹ (taruṇā¹)
तरुणाः (taruṇāḥ)
तरुणासः¹ (taruṇāsaḥ¹)
accusative तरुणम् (taruṇam) तरुणौ (taruṇau)
तरुणा¹ (taruṇā¹)
तरुणान् (taruṇān)
instrumental तरुणेन (taruṇena) तरुणाभ्याम् (taruṇābhyām) तरुणैः (taruṇaiḥ)
तरुणेभिः¹ (taruṇebhiḥ¹)
dative तरुणाय (taruṇāya) तरुणाभ्याम् (taruṇābhyām) तरुणेभ्यः (taruṇebhyaḥ)
ablative तरुणात् (taruṇāt) तरुणाभ्याम् (taruṇābhyām) तरुणेभ्यः (taruṇebhyaḥ)
genitive तरुणस्य (taruṇasya) तरुणयोः (taruṇayoḥ) तरुणानाम् (taruṇānām)
locative तरुणे (taruṇe) तरुणयोः (taruṇayoḥ) तरुणेषु (taruṇeṣu)
vocative तरुण (taruṇa) तरुणौ (taruṇau)
तरुणा¹ (taruṇā¹)
तरुणाः (taruṇāḥ)
तरुणासः¹ (taruṇāsaḥ¹)
  • ¹Vedic