ताडयति

Sanskrit

Etymology

    From the root तड् (taḍ) +‎ -अयति (-ayati).

    Pronunciation

    Verb

    ता॒डय॑ति • (tāḍáyati) third-singular indicative (class 10, type P, root तड्)[1][2]

    1. to beat, strike, punish

    Conjugation

    Present: ताडयति (tāḍáyati), ताडयते (tāḍáyate)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third ताडयति
    tāḍáyati
    ताडयतः
    tāḍáyataḥ
    ताडयन्ति
    tāḍáyanti
    ताडयते
    tāḍáyate
    ताडयेते
    tāḍáyete
    ताडयन्ते
    tāḍáyante
    Second ताडयसि
    tāḍáyasi
    ताडयथः
    tāḍáyathaḥ
    ताडयथ
    tāḍáyatha
    ताडयसे
    tāḍáyase
    ताडयेथे
    tāḍáyethe
    ताडयध्वे
    tāḍáyadhve
    First ताडयामि
    tāḍáyāmi
    ताडयावः
    tāḍáyāvaḥ
    ताडयामः / ताडयामसि¹
    tāḍáyāmaḥ / tāḍáyāmasi¹
    ताडये
    tāḍáye
    ताडयावहे
    tāḍáyāvahe
    ताडयामहे
    tāḍáyāmahe
    Imperative
    Third ताडयतु
    tāḍáyatu
    ताडयताम्
    tāḍáyatām
    ताडयन्तु
    tāḍáyantu
    ताडयताम्
    tāḍáyatām
    ताडयेताम्
    tāḍáyetām
    ताडयन्ताम्
    tāḍáyantām
    Second ताडय
    tāḍáya
    ताडयतम्
    tāḍáyatam
    ताडयत
    tāḍáyata
    ताडयस्व
    tāḍáyasva
    ताडयेथाम्
    tāḍáyethām
    ताडयध्वम्
    tāḍáyadhvam
    First ताडयानि
    tāḍáyāni
    ताडयाव
    tāḍáyāva
    ताडयाम
    tāḍáyāma
    ताडयै
    tāḍáyai
    ताडयावहै
    tāḍáyāvahai
    ताडयामहै
    tāḍáyāmahai
    Optative/Potential
    Third ताडयेत्
    tāḍáyet
    ताडयेताम्
    tāḍáyetām
    ताडयेयुः
    tāḍáyeyuḥ
    ताडयेत
    tāḍáyeta
    ताडयेयाताम्
    tāḍáyeyātām
    ताडयेरन्
    tāḍáyeran
    Second ताडयेः
    tāḍáyeḥ
    ताडयेतम्
    tāḍáyetam
    ताडयेत
    tāḍáyeta
    ताडयेथाः
    tāḍáyethāḥ
    ताडयेयाथाम्
    tāḍáyeyāthām
    ताडयेध्वम्
    tāḍáyedhvam
    First ताडयेयम्
    tāḍáyeyam
    ताडयेव
    tāḍáyeva
    ताडयेम
    tāḍáyema
    ताडयेय
    tāḍáyeya
    ताडयेवहि
    tāḍáyevahi
    ताडयेमहि
    tāḍáyemahi
    Subjunctive
    Third ताडयात् / ताडयाति
    tāḍáyāt / tāḍáyāti
    ताडयातः
    tāḍáyātaḥ
    ताडयान्
    tāḍáyān
    ताडयाते / ताडयातै
    tāḍáyāte / tāḍáyātai
    ताडयैते
    tāḍáyaite
    ताडयन्त / ताडयान्तै
    tāḍáyanta / tāḍáyāntai
    Second ताडयाः / ताडयासि
    tāḍáyāḥ / tāḍáyāsi
    ताडयाथः
    tāḍáyāthaḥ
    ताडयाथ
    tāḍáyātha
    ताडयासे / ताडयासै
    tāḍáyāse / tāḍáyāsai
    ताडयैथे
    tāḍáyaithe
    ताडयाध्वै
    tāḍáyādhvai
    First ताडयानि
    tāḍáyāni
    ताडयाव
    tāḍáyāva
    ताडयाम
    tāḍáyāma
    ताडयै
    tāḍáyai
    ताडयावहै
    tāḍáyāvahai
    ताडयामहै
    tāḍáyāmahai
    Participles
    ताडयत्
    tāḍáyat
    ताडयमान / ताडयान²
    tāḍáyamāna / tāḍayāna²
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic
    • ²Later Sanskrit

    Descendants

    • Dardic:
      • Kashmiri: تاڈُن (tāḍun)
    • Pali: tāḷeti
    • Prakrit: 𑀢𑀸𑀟𑀇 (tāḍaï, to beat; to multiply), 𑀢𑀸𑀮𑁂𑀇 (tālei) (see there for further descendants)

    References

    1. ^ Turner, Ralph Lilley (1969–1985) “tāḍáyati¹”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 327
    2. ^ Turner, Ralph Lilley (1969–1985) “*taḍati²”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 320