ताम्रक

Sanskrit

Alternative scripts

Etymology

From ताम्र (tāmra) +‎ -क (-ka).

Pronunciation

Noun

ताम्रक • (tāmraka) stemn

  1. copper

Declension

Neuter a-stem declension of ताम्रक
singular dual plural
nominative ताम्रकम् (tāmrakam) ताम्रके (tāmrake) ताम्रकाणि (tāmrakāṇi)
accusative ताम्रकम् (tāmrakam) ताम्रके (tāmrake) ताम्रकाणि (tāmrakāṇi)
instrumental ताम्रकेण (tāmrakeṇa) ताम्रकाभ्याम् (tāmrakābhyām) ताम्रकैः (tāmrakaiḥ)
dative ताम्रकाय (tāmrakāya) ताम्रकाभ्याम् (tāmrakābhyām) ताम्रकेभ्यः (tāmrakebhyaḥ)
ablative ताम्रकात् (tāmrakāt) ताम्रकाभ्याम् (tāmrakābhyām) ताम्रकेभ्यः (tāmrakebhyaḥ)
genitive ताम्रकस्य (tāmrakasya) ताम्रकयोः (tāmrakayoḥ) ताम्रकाणाम् (tāmrakāṇām)
locative ताम्रके (tāmrake) ताम्रकयोः (tāmrakayoḥ) ताम्रकेषु (tāmrakeṣu)
vocative ताम्रक (tāmraka) ताम्रके (tāmrake) ताम्रकाणि (tāmrakāṇi)

References

  • Monier Williams (1899) “Tāmraka”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 443, column 3.
  • Hellwig, Oliver (2010–2025) “tāmraka”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.