ताम्र

Hindi

Chemical element
Cu
Previous: निकल (nikal) (Ni)
Next: जस्ता (jastā) (Zn)

Etymology

Borrowed from Sanskrit ताम्र (tāmra). Doublet of ताँबा (tāmbā).

Pronunciation

  • (Delhi) IPA(key): /t̪ɑːm.ɾᵊ/, [t̪ä̃ːm.ɾᵊ]

Noun

ताम्र • (tāmram (Urdu spelling تامر)

  1. copper

Declension

Declension of ताम्र (masc cons-stem)
singular plural
direct ताम्र
tāmra
ताम्र
tāmra
oblique ताम्र
tāmra
ताम्रों
tāmrõ
vocative ताम्र
tāmra
ताम्रो
tāmro

Derived terms

  • ताम्र गन्धेय (tāmra gandhey, copper sulfide)
  • ताम्र जारेय (tāmra jārey, copper oxide)
  • ताम्र भास्वीय (tāmra bhāsvīya, copper phosphate)

Sanskrit

Alternative scripts

Etymology

Related to तमस् (tamas, gloom, darkness, obscurity),[1] as copper is a dark-colored metal, perhaps via a Proto-Indo-European form *tm̥H-ró-, with the long ā vowel perhaps stemming from analogical influence of forms in तम् (tam).[2]

Pronunciation

Adjective

ताम्र • (tāmrá) stem

  1. of a coppery red color

Declension

Masculine a-stem declension of ताम्र
singular dual plural
nominative ताम्रः (tāmráḥ) ताम्रौ (tāmraú)
ताम्रा¹ (tāmrā́¹)
ताम्राः (tāmrā́ḥ)
ताम्रासः¹ (tāmrā́saḥ¹)
accusative ताम्रम् (tāmrám) ताम्रौ (tāmraú)
ताम्रा¹ (tāmrā́¹)
ताम्रान् (tāmrā́n)
instrumental ताम्रेण (tāmréṇa) ताम्राभ्याम् (tāmrā́bhyām) ताम्रैः (tāmraíḥ)
ताम्रेभिः¹ (tāmrébhiḥ¹)
dative ताम्राय (tāmrā́ya) ताम्राभ्याम् (tāmrā́bhyām) ताम्रेभ्यः (tāmrébhyaḥ)
ablative ताम्रात् (tāmrā́t) ताम्राभ्याम् (tāmrā́bhyām) ताम्रेभ्यः (tāmrébhyaḥ)
genitive ताम्रस्य (tāmrásya) ताम्रयोः (tāmráyoḥ) ताम्राणाम् (tāmrā́ṇām)
locative ताम्रे (tāmré) ताम्रयोः (tāmráyoḥ) ताम्रेषु (tāmréṣu)
vocative ताम्र (tā́mra) ताम्रौ (tā́mrau)
ताम्रा¹ (tā́mrā¹)
ताम्राः (tā́mrāḥ)
ताम्रासः¹ (tā́mrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of ताम्रा
singular dual plural
nominative ताम्रा (tāmrā́) ताम्रे (tāmré) ताम्राः (tāmrā́ḥ)
accusative ताम्राम् (tāmrā́m) ताम्रे (tāmré) ताम्राः (tāmrā́ḥ)
instrumental ताम्रया (tāmráyā)
ताम्रा¹ (tāmrā́¹)
ताम्राभ्याम् (tāmrā́bhyām) ताम्राभिः (tāmrā́bhiḥ)
dative ताम्रायै (tāmrā́yai) ताम्राभ्याम् (tāmrā́bhyām) ताम्राभ्यः (tāmrā́bhyaḥ)
ablative ताम्रायाः (tāmrā́yāḥ)
ताम्रायै² (tāmrā́yai²)
ताम्राभ्याम् (tāmrā́bhyām) ताम्राभ्यः (tāmrā́bhyaḥ)
genitive ताम्रायाः (tāmrā́yāḥ)
ताम्रायै² (tāmrā́yai²)
ताम्रयोः (tāmráyoḥ) ताम्राणाम् (tāmrā́ṇām)
locative ताम्रायाम् (tāmrā́yām) ताम्रयोः (tāmráyoḥ) ताम्रासु (tāmrā́su)
vocative ताम्रे (tā́mre) ताम्रे (tā́mre) ताम्राः (tā́mrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ताम्र
singular dual plural
nominative ताम्रम् (tāmrám) ताम्रे (tāmré) ताम्राणि (tāmrā́ṇi)
ताम्रा¹ (tāmrā́¹)
accusative ताम्रम् (tāmrám) ताम्रे (tāmré) ताम्राणि (tāmrā́ṇi)
ताम्रा¹ (tāmrā́¹)
instrumental ताम्रेण (tāmréṇa) ताम्राभ्याम् (tāmrā́bhyām) ताम्रैः (tāmraíḥ)
ताम्रेभिः¹ (tāmrébhiḥ¹)
dative ताम्राय (tāmrā́ya) ताम्राभ्याम् (tāmrā́bhyām) ताम्रेभ्यः (tāmrébhyaḥ)
ablative ताम्रात् (tāmrā́t) ताम्राभ्याम् (tāmrā́bhyām) ताम्रेभ्यः (tāmrébhyaḥ)
genitive ताम्रस्य (tāmrásya) ताम्रयोः (tāmráyoḥ) ताम्राणाम् (tāmrā́ṇām)
locative ताम्रे (tāmré) ताम्रयोः (tāmráyoḥ) ताम्रेषु (tāmréṣu)
vocative ताम्र (tā́mra) ताम्रे (tā́mre) ताम्राणि (tā́mrāṇi)
ताम्रा¹ (tā́mrā¹)
  • ¹Vedic

Noun

ताम्र • (tāmrá) stemn

  1. copper

Declension

Neuter a-stem declension of ताम्र
singular dual plural
nominative ताम्रम् (tāmrám) ताम्रे (tāmré) ताम्राणि (tāmrā́ṇi)
ताम्रा¹ (tāmrā́¹)
accusative ताम्रम् (tāmrám) ताम्रे (tāmré) ताम्राणि (tāmrā́ṇi)
ताम्रा¹ (tāmrā́¹)
instrumental ताम्रेण (tāmréṇa) ताम्राभ्याम् (tāmrā́bhyām) ताम्रैः (tāmraíḥ)
ताम्रेभिः¹ (tāmrébhiḥ¹)
dative ताम्राय (tāmrā́ya) ताम्राभ्याम् (tāmrā́bhyām) ताम्रेभ्यः (tāmrébhyaḥ)
ablative ताम्रात् (tāmrā́t) ताम्राभ्याम् (tāmrā́bhyām) ताम्रेभ्यः (tāmrébhyaḥ)
genitive ताम्रस्य (tāmrásya) ताम्रयोः (tāmráyoḥ) ताम्राणाम् (tāmrā́ṇām)
locative ताम्रे (tāmré) ताम्रयोः (tāmráyoḥ) ताम्रेषु (tāmréṣu)
vocative ताम्र (tā́mra) ताम्रे (tā́mre) ताम्राणि (tā́mrāṇi)
ताम्रा¹ (tā́mrā¹)
  • ¹Vedic

Derived terms

Descendants

See also

  • तमर (tamara, tin)
  • तामरस (tāmarasa, the little egret heron or the day-lotus)

References

  1. ^ Pokorny, Julius (1959) “*tem(ǝ)-”, in Indogermanisches etymologisches Wörterbuch [Indo-European Etymological Dictionary] (in German), volume 3, Bern, München: Francke Verlag, pages 1063-1064
  2. ^ Mayrhofer, Manfred (1996) “tāmrá-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 642

Further reading

  • ताम्र” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 201, column 2.
  • Arthur Anthony Macdonell (1893) “ताम्र”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 108
  • Monier Williams (1899) “ताम्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 443, column 1.
  • Hellwig, Oliver (2010–2025) “tāmra”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.