ताम्रपर्णी

Sanskrit

Alternative forms

Etymology

From ताम्र (tāmra, copper) +‎ पर्ण (parṇa, leaf) +‎ -ई ().

Some suppose the "town in Sri Lanka" sense to be a hypercorrect form of *ताम्रवर्णी (*tāmravarṇī, literally copper-coloured), but the Ashokan Prakrit forms make this problematic.

Pronunciation

Proper noun

ताम्रपर्णी • (tāmraparṇī) stemf

  1. Thamirabarani (a river in Tamil Nadu, India)
  2. a town in Sri Lanka

Declension

Feminine ī-stem declension of ताम्रपर्णी
singular dual plural
nominative ताम्रपर्णी (tāmraparṇī) ताम्रपर्ण्यौ (tāmraparṇyau)
ताम्रपर्णी¹ (tāmraparṇī¹)
ताम्रपर्ण्यः (tāmraparṇyaḥ)
ताम्रपर्णीः¹ (tāmraparṇīḥ¹)
accusative ताम्रपर्णीम् (tāmraparṇīm) ताम्रपर्ण्यौ (tāmraparṇyau)
ताम्रपर्णी¹ (tāmraparṇī¹)
ताम्रपर्णीः (tāmraparṇīḥ)
instrumental ताम्रपर्ण्या (tāmraparṇyā) ताम्रपर्णीभ्याम् (tāmraparṇībhyām) ताम्रपर्णीभिः (tāmraparṇībhiḥ)
dative ताम्रपर्ण्यै (tāmraparṇyai) ताम्रपर्णीभ्याम् (tāmraparṇībhyām) ताम्रपर्णीभ्यः (tāmraparṇībhyaḥ)
ablative ताम्रपर्ण्याः (tāmraparṇyāḥ)
ताम्रपर्ण्यै² (tāmraparṇyai²)
ताम्रपर्णीभ्याम् (tāmraparṇībhyām) ताम्रपर्णीभ्यः (tāmraparṇībhyaḥ)
genitive ताम्रपर्ण्याः (tāmraparṇyāḥ)
ताम्रपर्ण्यै² (tāmraparṇyai²)
ताम्रपर्ण्योः (tāmraparṇyoḥ) ताम्रपर्णीनाम् (tāmraparṇīnām)
locative ताम्रपर्ण्याम् (tāmraparṇyām) ताम्रपर्ण्योः (tāmraparṇyoḥ) ताम्रपर्णीषु (tāmraparṇīṣu)
vocative ताम्रपर्णि (tāmraparṇi) ताम्रपर्ण्यौ (tāmraparṇyau)
ताम्रपर्णी¹ (tāmraparṇī¹)
ताम्रपर्ण्यः (tāmraparṇyaḥ)
ताम्रपर्णीः¹ (tāmraparṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

Noun

ताम्रपर्णी • (tāmraparṇī) stemf

  1. munjeet (Rubia cordifolia)
  2. A large lake.

References