तुरत्

Sanskrit

Alternative scripts

Etymology

See the etymology of the corresponding lemma form.

Pronunciation

Participle

तुरत् • (turát) present active participle (root त्वर्)

  1. present active participle of तुरति (turáti)

Declension

Masculine at-stem declension of तुरत्
singular dual plural
nominative तुरन् (turán) तुरन्तौ (turántau)
तुरन्ता¹ (turántā¹)
तुरन्तः (turántaḥ)
accusative तुरन्तम् (turántam) तुरन्तौ (turántau)
तुरन्ता¹ (turántā¹)
तुरतः (turatáḥ)
instrumental तुरता (turatā́) तुरद्भ्याम् (turádbhyām) तुरद्भिः (turádbhiḥ)
dative तुरते (turaté) तुरद्भ्याम् (turádbhyām) तुरद्भ्यः (turádbhyaḥ)
ablative तुरतः (turatáḥ) तुरद्भ्याम् (turádbhyām) तुरद्भ्यः (turádbhyaḥ)
genitive तुरतः (turatáḥ) तुरतोः (turatóḥ) तुरताम् (turatā́m)
locative तुरति (turatí) तुरतोः (turatóḥ) तुरत्सु (turátsu)
vocative तुरन् (túran) तुरन्तौ (túrantau)
तुरन्ता¹ (túrantā¹)
तुरन्तः (túrantaḥ)
  • ¹Vedic
Feminine ī-stem declension of तुरन्ती
singular dual plural
nominative तुरन्ती (turántī) तुरन्त्यौ (turántyau)
तुरन्ती¹ (turántī¹)
तुरन्त्यः (turántyaḥ)
तुरन्तीः¹ (turántīḥ¹)
accusative तुरन्तीम् (turántīm) तुरन्त्यौ (turántyau)
तुरन्ती¹ (turántī¹)
तुरन्तीः (turántīḥ)
instrumental तुरन्त्या (turántyā) तुरन्तीभ्याम् (turántībhyām) तुरन्तीभिः (turántībhiḥ)
dative तुरन्त्यै (turántyai) तुरन्तीभ्याम् (turántībhyām) तुरन्तीभ्यः (turántībhyaḥ)
ablative तुरन्त्याः (turántyāḥ)
तुरन्त्यै² (turántyai²)
तुरन्तीभ्याम् (turántībhyām) तुरन्तीभ्यः (turántībhyaḥ)
genitive तुरन्त्याः (turántyāḥ)
तुरन्त्यै² (turántyai²)
तुरन्त्योः (turántyoḥ) तुरन्तीनाम् (turántīnām)
locative तुरन्त्याम् (turántyām) तुरन्त्योः (turántyoḥ) तुरन्तीषु (turántīṣu)
vocative तुरन्ति (túranti) तुरन्त्यौ (túrantyau)
तुरन्ती¹ (túrantī¹)
तुरन्त्यः (túrantyaḥ)
तुरन्तीः¹ (túrantīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of तुरत्
singular dual plural
nominative तुरत् (turát) तुरन्ती (turántī) तुरन्ति (turánti)
accusative तुरत् (turát) तुरन्ती (turántī) तुरन्ति (turánti)
instrumental तुरता (turatā́) तुरद्भ्याम् (turádbhyām) तुरद्भिः (turádbhiḥ)
dative तुरते (turaté) तुरद्भ्याम् (turádbhyām) तुरद्भ्यः (turádbhyaḥ)
ablative तुरतः (turatáḥ) तुरद्भ्याम् (turádbhyām) तुरद्भ्यः (turádbhyaḥ)
genitive तुरतः (turatáḥ) तुरतोः (turatóḥ) तुरताम् (turatā́m)
locative तुरति (turatí) तुरतोः (turatóḥ) तुरत्सु (turátsu)
vocative तुरत् (túrat) तुरन्ती (túrantī) तुरन्ति (túranti)

Descendants

  • Prakrit: तुरंत (turaṃta)