तुरति

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Iranian *twr̥Háti, from Proto-Indo-European *(s)twr̥H-é-ti, from *(s)twerH- (to agitate, propel).

Pronunciation

Verb

तुरति • (turáti) third-singular indicative (class 6, type P, root त्वर्)[1][2]

  1. to hurry, press forward

Conjugation

Present: तुरति (turáti), तुरते (turáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तुरति
turáti
तुरतः
turátaḥ
तुरन्ति
turánti
तुरते
turáte
तुरेते
turéte
तुरन्ते
turánte
Second तुरसि
turási
तुरथः
turáthaḥ
तुरथ
turátha
तुरसे
turáse
तुरेथे
turéthe
तुरध्वे
turádhve
First तुरामि
turā́mi
तुरावः
turā́vaḥ
तुरामः / तुरामसि¹
turā́maḥ / turā́masi¹
तुरे
turé
तुरावहे
turā́vahe
तुरामहे
turā́mahe
Imperative
Third तुरतु
turátu
तुरताम्
turátām
तुरन्तु
turántu
तुरताम्
turátām
तुरेताम्
turétām
तुरन्ताम्
turántām
Second तुर
turá
तुरतम्
turátam
तुरत
turáta
तुरस्व
turásva
तुरेथाम्
turéthām
तुरध्वम्
turádhvam
First तुराणि
turā́ṇi
तुराव
turā́va
तुराम
turā́ma
तुरै
turaí
तुरावहै
turā́vahai
तुरामहै
turā́mahai
Optative/Potential
Third तुरेत्
turét
तुरेताम्
turétām
तुरेयुः
turéyuḥ
तुरेत
turéta
तुरेयाताम्
turéyātām
तुरेरन्
turéran
Second तुरेः
turéḥ
तुरेतम्
turétam
तुरेत
turéta
तुरेथाः
turéthāḥ
तुरेयाथाम्
turéyāthām
तुरेध्वम्
turédhvam
First तुरेयम्
turéyam
तुरेव
turéva
तुरेम
turéma
तुरेय
turéya
तुरेवहि
turévahi
तुरेमहि
turémahi
Subjunctive
Third तुरात् / तुराति
turā́t / turā́ti
तुरातः
turā́taḥ
तुरान्
turā́n
तुराते / तुरातै
turā́te / turā́tai
तुरैते
turaíte
तुरन्त / तुरान्तै
turánta / turā́ntai
Second तुराः / तुरासि
turā́ḥ / turā́si
तुराथः
turā́thaḥ
तुराथ
turā́tha
तुरासे / तुरासै
turā́se / turā́sai
तुरैथे
turaíthe
तुराध्वै
turā́dhvai
First तुराणि
turā́ṇi
तुराव
turā́va
तुराम
turā́ma
तुरै
turaí
तुरावहै
turā́vahai
तुरामहै
turā́mahai
Participles
तुरत्
turát
तुरमाण
turámāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अतुरत् (áturat), अतुरत (áturata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतुरत्
áturat
अतुरताम्
áturatām
अतुरन्
áturan
अतुरत
áturata
अतुरेताम्
áturetām
अतुरन्त
áturanta
Second अतुरः
áturaḥ
अतुरतम्
áturatam
अतुरत
áturata
अतुरथाः
áturathāḥ
अतुरेथाम्
áturethām
अतुरध्वम्
áturadhvam
First अतुरम्
áturam
अतुराव
áturāva
अतुराम
áturāma
अतुरे
áture
अतुरावहि
áturāvahi
अतुरामहि
áturāmahi

Descendants

  • Pali: तुरति (turati)
  • Prakrit: तुरइ (turaï)

See also descendants of तुरत् (turat).

References

  1. ^ Turner, Ralph Lilley (1969–1985) “turáti”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
  2. ^ Monier Williams (1899) “तुरति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0450.