तुविद्युम्न
Sanskrit
Alternative scripts
Alternative scripts
- তুৱিদ্যুম্ন (Assamese script)
- ᬢᬸᬯᬶᬤ᭄ᬬᬸᬫ᭄ᬦ (Balinese script)
- তুবিদ্যুম্ন (Bengali script)
- 𑰝𑰲𑰪𑰰𑰟𑰿𑰧𑰲𑰦𑰿𑰡 (Bhaiksuki script)
- 𑀢𑀼𑀯𑀺𑀤𑁆𑀬𑀼𑀫𑁆𑀦 (Brahmi script)
- တုဝိဒျုမ္န (Burmese script)
- તુવિદ્યુમ્ન (Gujarati script)
- ਤੁਵਿਦ੍ਯੁਮ੍ਨ (Gurmukhi script)
- 𑌤𑍁𑌵𑌿𑌦𑍍𑌯𑍁𑌮𑍍𑌨 (Grantha script)
- ꦠꦸꦮꦶꦢꦾꦸꦩ꧀ꦤ (Javanese script)
- 𑂞𑂳𑂫𑂱𑂠𑂹𑂨𑂳𑂧𑂹𑂢 (Kaithi script)
- ತುವಿದ್ಯುಮ್ನ (Kannada script)
- តុវិទ្យុម្ន (Khmer script)
- ຕຸວິທ຺ຍຸມ຺ນ (Lao script)
- തുവിദ്യുമ്ന (Malayalam script)
- ᢠᡠᠸᡳᡩᠶᡠᠮᠨᠠ (Manchu script)
- 𑘝𑘳𑘪𑘱𑘟𑘿𑘧𑘳𑘦𑘿𑘡 (Modi script)
- ᢐᠤᠸᠢᢑᠶ᠋ᠤᠮᠨᠠ᠋ (Mongolian script)
- 𑦽𑧔𑧊𑧒𑦿𑧠𑧇𑧔𑧆𑧠𑧁 (Nandinagari script)
- 𑐟𑐸𑐰𑐶𑐡𑑂𑐫𑐸𑐩𑑂𑐣 (Newa script)
- ତୁଵିଦ୍ଯୁମ୍ନ (Odia script)
- ꢡꢸꢮꢶꢣ꣄ꢫꢸꢪ꣄ꢥ (Saurashtra script)
- 𑆠𑆶𑆮𑆴𑆢𑇀𑆪𑆶𑆩𑇀𑆤 (Sharada script)
- 𑖝𑖲𑖪𑖰𑖟𑖿𑖧𑖲𑖦𑖿𑖡 (Siddham script)
- තුවිද්යුම්න (Sinhalese script)
- 𑩫𑩒𑩾𑩑𑩭 𑪙𑩻𑩒𑩴 𑪙𑩯 (Soyombo script)
- 𑚙𑚰𑚦𑚮𑚛𑚶𑚣𑚰𑚢𑚶𑚝 (Takri script)
- துவித்³யும்ந (Tamil script)
- తువిద్యుమ్న (Telugu script)
- ตุวิทฺยุมฺน (Thai script)
- ཏུ་ཝི་དྱུ་མྣ (Tibetan script)
- 𑒞𑒳𑒫𑒱𑒠𑓂𑒨𑒳𑒧𑓂𑒢 (Tirhuta script)
- 𑨙𑨃𑨭𑨁𑨛𑩇𑨪𑨃𑨢𑩇𑨝 (Zanabazar Square script)
Etymology
From द्युम्न (dyumná, “glory”).
Pronunciation
- (Vedic) IPA(key): /tu.ʋid.jum.nɐ́/
- (Classical Sanskrit) IPA(key): /t̪u.ʋid̪.jum.n̪ɐ/
Adjective
तुविद्युम्न • (tuvidyumná) stem
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | तुविद्युम्नः (tuvidyumnáḥ) | तुविद्युम्नौ (tuvidyumnaú) तुविद्युम्ना¹ (tuvidyumnā́¹) |
तुविद्युम्नाः (tuvidyumnā́ḥ) तुविद्युम्नासः¹ (tuvidyumnā́saḥ¹) |
| accusative | तुविद्युम्नम् (tuvidyumnám) | तुविद्युम्नौ (tuvidyumnaú) तुविद्युम्ना¹ (tuvidyumnā́¹) |
तुविद्युम्नान् (tuvidyumnā́n) |
| instrumental | तुविद्युम्नेन (tuvidyumnéna) | तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) | तुविद्युम्नैः (tuvidyumnaíḥ) तुविद्युम्नेभिः¹ (tuvidyumnébhiḥ¹) |
| dative | तुविद्युम्नाय (tuvidyumnā́ya) | तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) | तुविद्युम्नेभ्यः (tuvidyumnébhyaḥ) |
| ablative | तुविद्युम्नात् (tuvidyumnā́t) | तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) | तुविद्युम्नेभ्यः (tuvidyumnébhyaḥ) |
| genitive | तुविद्युम्नस्य (tuvidyumnásya) | तुविद्युम्नयोः (tuvidyumnáyoḥ) | तुविद्युम्नानाम् (tuvidyumnā́nām) |
| locative | तुविद्युम्ने (tuvidyumné) | तुविद्युम्नयोः (tuvidyumnáyoḥ) | तुविद्युम्नेषु (tuvidyumnéṣu) |
| vocative | तुविद्युम्न (túvidyumna) | तुविद्युम्नौ (túvidyumnau) तुविद्युम्ना¹ (túvidyumnā¹) |
तुविद्युम्नाः (túvidyumnāḥ) तुविद्युम्नासः¹ (túvidyumnāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | तुविद्युम्ना (tuvidyumnā́) | तुविद्युम्ने (tuvidyumné) | तुविद्युम्नाः (tuvidyumnā́ḥ) |
| accusative | तुविद्युम्नाम् (tuvidyumnā́m) | तुविद्युम्ने (tuvidyumné) | तुविद्युम्नाः (tuvidyumnā́ḥ) |
| instrumental | तुविद्युम्नया (tuvidyumnáyā) तुविद्युम्ना¹ (tuvidyumnā́¹) |
तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) | तुविद्युम्नाभिः (tuvidyumnā́bhiḥ) |
| dative | तुविद्युम्नायै (tuvidyumnā́yai) | तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) | तुविद्युम्नाभ्यः (tuvidyumnā́bhyaḥ) |
| ablative | तुविद्युम्नायाः (tuvidyumnā́yāḥ) तुविद्युम्नायै² (tuvidyumnā́yai²) |
तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) | तुविद्युम्नाभ्यः (tuvidyumnā́bhyaḥ) |
| genitive | तुविद्युम्नायाः (tuvidyumnā́yāḥ) तुविद्युम्नायै² (tuvidyumnā́yai²) |
तुविद्युम्नयोः (tuvidyumnáyoḥ) | तुविद्युम्नानाम् (tuvidyumnā́nām) |
| locative | तुविद्युम्नायाम् (tuvidyumnā́yām) | तुविद्युम्नयोः (tuvidyumnáyoḥ) | तुविद्युम्नासु (tuvidyumnā́su) |
| vocative | तुविद्युम्ने (túvidyumne) | तुविद्युम्ने (túvidyumne) | तुविद्युम्नाः (túvidyumnāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | तुविद्युम्नम् (tuvidyumnám) | तुविद्युम्ने (tuvidyumné) | तुविद्युम्नानि (tuvidyumnā́ni) तुविद्युम्ना¹ (tuvidyumnā́¹) |
| accusative | तुविद्युम्नम् (tuvidyumnám) | तुविद्युम्ने (tuvidyumné) | तुविद्युम्नानि (tuvidyumnā́ni) तुविद्युम्ना¹ (tuvidyumnā́¹) |
| instrumental | तुविद्युम्नेन (tuvidyumnéna) | तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) | तुविद्युम्नैः (tuvidyumnaíḥ) तुविद्युम्नेभिः¹ (tuvidyumnébhiḥ¹) |
| dative | तुविद्युम्नाय (tuvidyumnā́ya) | तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) | तुविद्युम्नेभ्यः (tuvidyumnébhyaḥ) |
| ablative | तुविद्युम्नात् (tuvidyumnā́t) | तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) | तुविद्युम्नेभ्यः (tuvidyumnébhyaḥ) |
| genitive | तुविद्युम्नस्य (tuvidyumnásya) | तुविद्युम्नयोः (tuvidyumnáyoḥ) | तुविद्युम्नानाम् (tuvidyumnā́nām) |
| locative | तुविद्युम्ने (tuvidyumné) | तुविद्युम्नयोः (tuvidyumnáyoḥ) | तुविद्युम्नेषु (tuvidyumnéṣu) |
| vocative | तुविद्युम्न (túvidyumna) | तुविद्युम्ने (túvidyumne) | तुविद्युम्नानि (túvidyumnāni) तुविद्युम्ना¹ (túvidyumnā¹) |
- ¹Vedic