तृतीया

Sanskrit

Alternative scripts

Pronunciation

Adjective

तृतीया • (tṛtīyā)

  1. feminine nominative singular of तृतीय (tṛtīya)

Noun

तृतीया • (tritī́yā) stemf

  1. (Hinduism) The third tithi of each lunar fortnight

Declension

Feminine ā-stem declension of त्रितीया
singular dual plural
nominative त्रितीया (tritī́yā) त्रितीये (tritī́ye) त्रितीयाः (tritī́yāḥ)
accusative त्रितीयाम् (tritī́yām) त्रितीये (tritī́ye) त्रितीयाः (tritī́yāḥ)
instrumental त्रितीयया (tritī́yayā)
त्रितीया¹ (tritī́yā¹)
त्रितीयाभ्याम् (tritī́yābhyām) त्रितीयाभिः (tritī́yābhiḥ)
dative त्रितीयायै (tritī́yāyai) त्रितीयाभ्याम् (tritī́yābhyām) त्रितीयाभ्यः (tritī́yābhyaḥ)
ablative त्रितीयायाः (tritī́yāyāḥ)
त्रितीयायै² (tritī́yāyai²)
त्रितीयाभ्याम् (tritī́yābhyām) त्रितीयाभ्यः (tritī́yābhyaḥ)
genitive त्रितीयायाः (tritī́yāyāḥ)
त्रितीयायै² (tritī́yāyai²)
त्रितीययोः (tritī́yayoḥ) त्रितीयानाम् (tritī́yānām)
locative त्रितीयायाम् (tritī́yāyām) त्रितीययोः (tritī́yayoḥ) त्रितीयासु (tritī́yāsu)
vocative त्रितीये (trítīye) त्रितीये (trítīye) त्रितीयाः (trítīyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas