तेजस्विन्

Sanskrit

Alternative scripts

Etymology

From तेजस् (téjas, glow, brilliance) +‎ -विन् (-vín).

Pronunciation

Adjective

तेजस्विन् • (tejasvín) stem

  1. sharp (the eye)
  2. brilliant, splendid, bright, powerful, energetic
  3. violent
  4. inspiring respect, dignified, noble

Declension

Masculine in-stem declension of तेजस्विन्
singular dual plural
nominative तेजस्वी (tejasvī́) तेजस्विनौ (tejasvínau)
तेजस्विना¹ (tejasvínā¹)
तेजस्विनः (tejasvínaḥ)
accusative तेजस्विनम् (tejasvínam) तेजस्विनौ (tejasvínau)
तेजस्विना¹ (tejasvínā¹)
तेजस्विनः (tejasvínaḥ)
instrumental तेजस्विना (tejasvínā) तेजस्विभ्याम् (tejasvíbhyām) तेजस्विभिः (tejasvíbhiḥ)
dative तेजस्विने (tejasvíne) तेजस्विभ्याम् (tejasvíbhyām) तेजस्विभ्यः (tejasvíbhyaḥ)
ablative तेजस्विनः (tejasvínaḥ) तेजस्विभ्याम् (tejasvíbhyām) तेजस्विभ्यः (tejasvíbhyaḥ)
genitive तेजस्विनः (tejasvínaḥ) तेजस्विनोः (tejasvínoḥ) तेजस्विनाम् (tejasvínām)
locative तेजस्विनि (tejasvíni) तेजस्विनोः (tejasvínoḥ) तेजस्विषु (tejasvíṣu)
vocative तेजस्विन् (téjasvin) तेजस्विनौ (téjasvinau)
तेजस्विना¹ (téjasvinā¹)
तेजस्विनः (téjasvinaḥ)
  • ¹Vedic
Feminine ī-stem declension of तेजस्विनी
singular dual plural
nominative तेजस्विनी (tejasvínī) तेजस्विन्यौ (tejasvínyau)
तेजस्विनी¹ (tejasvínī¹)
तेजस्विन्यः (tejasvínyaḥ)
तेजस्विनीः¹ (tejasvínīḥ¹)
accusative तेजस्विनीम् (tejasvínīm) तेजस्विन्यौ (tejasvínyau)
तेजस्विनी¹ (tejasvínī¹)
तेजस्विनीः (tejasvínīḥ)
instrumental तेजस्विन्या (tejasvínyā) तेजस्विनीभ्याम् (tejasvínībhyām) तेजस्विनीभिः (tejasvínībhiḥ)
dative तेजस्विन्यै (tejasvínyai) तेजस्विनीभ्याम् (tejasvínībhyām) तेजस्विनीभ्यः (tejasvínībhyaḥ)
ablative तेजस्विन्याः (tejasvínyāḥ)
तेजस्विन्यै² (tejasvínyai²)
तेजस्विनीभ्याम् (tejasvínībhyām) तेजस्विनीभ्यः (tejasvínībhyaḥ)
genitive तेजस्विन्याः (tejasvínyāḥ)
तेजस्विन्यै² (tejasvínyai²)
तेजस्विन्योः (tejasvínyoḥ) तेजस्विनीनाम् (tejasvínīnām)
locative तेजस्विन्याम् (tejasvínyām) तेजस्विन्योः (tejasvínyoḥ) तेजस्विनीषु (tejasvínīṣu)
vocative तेजस्विनि (téjasvini) तेजस्विन्यौ (téjasvinyau)
तेजस्विनी¹ (téjasvinī¹)
तेजस्विन्यः (téjasvinyaḥ)
तेजस्विनीः¹ (téjasvinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of तेजस्विन्
singular dual plural
nominative तेजस्वि (tejasví) तेजस्विनी (tejasvínī) तेजस्वीनि (tejasvī́ni)
accusative तेजस्वि (tejasví) तेजस्विनी (tejasvínī) तेजस्वीनि (tejasvī́ni)
instrumental तेजस्विना (tejasvínā) तेजस्विभ्याम् (tejasvíbhyām) तेजस्विभिः (tejasvíbhiḥ)
dative तेजस्विने (tejasvíne) तेजस्विभ्याम् (tejasvíbhyām) तेजस्विभ्यः (tejasvíbhyaḥ)
ablative तेजस्विनः (tejasvínaḥ) तेजस्विभ्याम् (tejasvíbhyām) तेजस्विभ्यः (tejasvíbhyaḥ)
genitive तेजस्विनः (tejasvínaḥ) तेजस्विनोः (tejasvínoḥ) तेजस्विनाम् (tejasvínām)
locative तेजस्विनि (tejasvíni) तेजस्विनोः (tejasvínoḥ) तेजस्विषु (tejasvíṣu)
vocative तेजस्वि (téjasvi)
तेजस्विन् (téjasvin)
तेजस्विनी (téjasvinī) तेजस्वीनि (téjasvīni)

References