त्रयःषष्टि

Sanskrit

Sanskrit numbers (edit)
[a], [b] ←  62 ६३
63
64  → 
    Cardinal: त्रिषष्टि (triṣaṣṭi), त्रयःषष्टि (trayaḥṣaṣṭi)
    Ordinal: त्रिषष्टितम (triṣaṣṭitama), त्रयःषष्टितम (trayaḥṣaṣṭitama)

Alternative scripts

Etymology

From त्रयः (trayaḥ) +‎ षष्टि (ṣaṣṭi).

Pronunciation

  • (Vedic) IPA(key): /tɾɐ́.jɐh.ʂɐʂ.ʈi/
  • (Classical Sanskrit) IPA(key): /t̪ɾɐ.jɐh.ʂɐʂ.ʈi/
  • Hyphenation: त्र‧यः‧षष्‧टि

Numeral

त्रयःषष्टि • (tráyaḥṣaṣṭif

  1. sixty-three

Declension

Feminine i-stem declension of त्रयःषष्टि
singular dual plural
nominative त्रयःषष्टिः (tráyaḥṣaṣṭiḥ) त्रयःषष्टी (tráyaḥṣaṣṭī) त्रयःषष्टयः (tráyaḥṣaṣṭayaḥ)
accusative त्रयःषष्टिम् (tráyaḥṣaṣṭim) त्रयःषष्टी (tráyaḥṣaṣṭī) त्रयःषष्टीः (tráyaḥṣaṣṭīḥ)
instrumental त्रयःषष्ट्या (tráyaḥṣaṣṭyā)
त्रयःषष्टी¹ (tráyaḥṣaṣṭī¹)
त्रयःषष्टिभ्याम् (tráyaḥṣaṣṭibhyām) त्रयःषष्टिभिः (tráyaḥṣaṣṭibhiḥ)
dative त्रयःषष्टये (tráyaḥṣaṣṭaye)
त्रयःषष्ट्यै² (tráyaḥṣaṣṭyai²)
त्रयःषष्टी¹ (tráyaḥṣaṣṭī¹)
त्रयःषष्टिभ्याम् (tráyaḥṣaṣṭibhyām) त्रयःषष्टिभ्यः (tráyaḥṣaṣṭibhyaḥ)
ablative त्रयःषष्टेः (tráyaḥṣaṣṭeḥ)
त्रयःषष्ट्याः² (tráyaḥṣaṣṭyāḥ²)
त्रयःषष्ट्यै³ (tráyaḥṣaṣṭyai³)
त्रयःषष्टिभ्याम् (tráyaḥṣaṣṭibhyām) त्रयःषष्टिभ्यः (tráyaḥṣaṣṭibhyaḥ)
genitive त्रयःषष्टेः (tráyaḥṣaṣṭeḥ)
त्रयःषष्ट्याः² (tráyaḥṣaṣṭyāḥ²)
त्रयःषष्ट्यै³ (tráyaḥṣaṣṭyai³)
त्रयःषष्ट्योः (tráyaḥṣaṣṭyoḥ) त्रयःषष्टीनाम् (tráyaḥṣaṣṭīnām)
locative त्रयःषष्टौ (tráyaḥṣaṣṭau)
त्रयःषष्ट्याम्² (tráyaḥṣaṣṭyām²)
त्रयःषष्टा¹ (tráyaḥṣaṣṭā¹)
त्रयःषष्ट्योः (tráyaḥṣaṣṭyoḥ) त्रयःषष्टिषु (tráyaḥṣaṣṭiṣu)
vocative त्रयःषष्टे (tráyaḥṣaṣṭe) त्रयःषष्टी (tráyaḥṣaṣṭī) त्रयःषष्टयः (tráyaḥṣaṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Dardic:
    • Kashmiri: ترَہَیٹھ (trahayṭh)
  • Pali: tēsaṭṭhi
  • Prakrit: 𑀢𑁂𑀲𑀝𑁆𑀞𑀺𑀀 (tesaṭṭhim̐)
    • Central:
      • Sauraseni Prakrit:
        • Awadhi: तिरसठि (tirasṭhi)
        • Hindustani: tirsaṭh
    • Eastern:
    • Northern:
      • Khasa Prakrit:
        • Eastern Pahari:
        • Western Pahari:
          • Bhadrawahi: त्रेँहठ (trẽhaṭh)
    • Northwestern:
      • Paisaci Prakrit:
        • Takka Apabhramsa:
          • Punjabi: tarehaṭ
            Gurmukhi script: ਤਰੇਹਟ
            Shahmukhi script: تَریہَٹ
            • Lahnda: تریٹھ (treṭh)
        • Vracada Apabhramsa:
          • Sindhi: ṭrehaṭhi
            Arabic script: ٽريهَٺِ
            Devanagari script: ट्रेहठि
    • Southern:
      • Helu Prakrit:
        • Dhivehi: ތޭހައްޓި (tēhaṭṭi)
        • Sinhalese: තෙසැටෙ (tesæṭe)
      • Maharastri Prakrit:
        • Marathi: त्रेसट (tresaṭ)
    • Western:
      • Gurjara Apabhramsa:
        • Gujarati: તેસઠ (tesaṭh)

References