त्राण

Marathi

Etymology

Inherited from Old Marathi त्राण (trāṇa), from Sanskrit त्राण (trāṇa).

Pronunciation

  • IPA(key): /t̪ɾaɳ/

Noun

त्राण • (trāṇn

  1. strength, stamina
    Synonyms: शक्ती (śaktī), बळ (baḷ)
  2. (obsolete) protection, preservation

Declension

Declension of त्राण (neut cons-stem)
direct
singular
त्राण
trāṇ
direct
plural
त्राणे, त्राणं
trāṇe, trāṇa
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
त्राण
trāṇ
त्राणे, त्राणं
trāṇe, trāṇa
oblique
सामान्यरूप
त्राणा
trāṇā
त्राणां-
trāṇān-
acc. / dative
द्वितीया / चतुर्थी
त्राणाला
trāṇālā
त्राणांना
trāṇānnā
ergative त्राणाने, त्राणानं
trāṇāne, trāṇāna
त्राणांनी
trāṇānnī
instrumental त्राणाशी
trāṇāśī
त्राणांशी
trāṇānśī
locative
सप्तमी
त्राणात
trāṇāt
त्राणांत
trāṇāt
vocative
संबोधन
त्राणा
trāṇā
त्राणांनो
trāṇānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of त्राण (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
त्राणाचा
trāṇāċā
त्राणाचे
trāṇāċe
त्राणाची
trāṇācī
त्राणाच्या
trāṇācā
त्राणाचे, त्राणाचं
trāṇāċe, trāṇāċa
त्राणाची
trāṇācī
त्राणाच्या
trāṇācā
plural subject
अनेकवचनी कर्ता
त्राणांचा
trāṇānċā
त्राणांचे
trāṇānċe
त्राणांची
trāṇāñcī
त्राणांच्या
trāṇāncā
त्राणांचे, त्राणांचं
trāṇānċe, trāṇānċa
त्राणांची
trāṇāñcī
त्राणांच्या
trāṇāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

  • Berntsen, Maxine (1982–1983) “त्राण”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Shridhar Ganesh Vaze (1911) “त्राण”, in The Aryabhusan School Dictionary, Poona: Arya-Bhushan Press
  • Shankar Gopal Tulpule, Anne Feldhaus (1999) “त्राण”, in A Dictionary of Old Marathi, Mumbai: Popular Prakashan

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Adjective

त्राण • (trāṇa) stem

  1. protected

Declension

Masculine a-stem declension of त्राण
singular dual plural
nominative त्राणः (trāṇaḥ) त्राणौ (trāṇau)
त्राणा¹ (trāṇā¹)
त्राणाः (trāṇāḥ)
त्राणासः¹ (trāṇāsaḥ¹)
accusative त्राणम् (trāṇam) त्राणौ (trāṇau)
त्राणा¹ (trāṇā¹)
त्राणान् (trāṇān)
instrumental त्राणेन (trāṇena) त्राणाभ्याम् (trāṇābhyām) त्राणैः (trāṇaiḥ)
त्राणेभिः¹ (trāṇebhiḥ¹)
dative त्राणाय (trāṇāya) त्राणाभ्याम् (trāṇābhyām) त्राणेभ्यः (trāṇebhyaḥ)
ablative त्राणात् (trāṇāt) त्राणाभ्याम् (trāṇābhyām) त्राणेभ्यः (trāṇebhyaḥ)
genitive त्राणस्य (trāṇasya) त्राणयोः (trāṇayoḥ) त्राणानाम् (trāṇānām)
locative त्राणे (trāṇe) त्राणयोः (trāṇayoḥ) त्राणेषु (trāṇeṣu)
vocative त्राण (trāṇa) त्राणौ (trāṇau)
त्राणा¹ (trāṇā¹)
त्राणाः (trāṇāḥ)
त्राणासः¹ (trāṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of त्राणा
singular dual plural
nominative त्राणा (trāṇā) त्राणे (trāṇe) त्राणाः (trāṇāḥ)
accusative त्राणाम् (trāṇām) त्राणे (trāṇe) त्राणाः (trāṇāḥ)
instrumental त्राणया (trāṇayā)
त्राणा¹ (trāṇā¹)
त्राणाभ्याम् (trāṇābhyām) त्राणाभिः (trāṇābhiḥ)
dative त्राणायै (trāṇāyai) त्राणाभ्याम् (trāṇābhyām) त्राणाभ्यः (trāṇābhyaḥ)
ablative त्राणायाः (trāṇāyāḥ)
त्राणायै² (trāṇāyai²)
त्राणाभ्याम् (trāṇābhyām) त्राणाभ्यः (trāṇābhyaḥ)
genitive त्राणायाः (trāṇāyāḥ)
त्राणायै² (trāṇāyai²)
त्राणयोः (trāṇayoḥ) त्राणानाम् (trāṇānām)
locative त्राणायाम् (trāṇāyām) त्राणयोः (trāṇayoḥ) त्राणासु (trāṇāsu)
vocative त्राणे (trāṇe) त्राणे (trāṇe) त्राणाः (trāṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्राण
singular dual plural
nominative त्राणम् (trāṇam) त्राणे (trāṇe) त्राणानि (trāṇāni)
त्राणा¹ (trāṇā¹)
accusative त्राणम् (trāṇam) त्राणे (trāṇe) त्राणानि (trāṇāni)
त्राणा¹ (trāṇā¹)
instrumental त्राणेन (trāṇena) त्राणाभ्याम् (trāṇābhyām) त्राणैः (trāṇaiḥ)
त्राणेभिः¹ (trāṇebhiḥ¹)
dative त्राणाय (trāṇāya) त्राणाभ्याम् (trāṇābhyām) त्राणेभ्यः (trāṇebhyaḥ)
ablative त्राणात् (trāṇāt) त्राणाभ्याम् (trāṇābhyām) त्राणेभ्यः (trāṇebhyaḥ)
genitive त्राणस्य (trāṇasya) त्राणयोः (trāṇayoḥ) त्राणानाम् (trāṇānām)
locative त्राणे (trāṇe) त्राणयोः (trāṇayoḥ) त्राणेषु (trāṇeṣu)
vocative त्राण (trāṇa) त्राणे (trāṇe) त्राणानि (trāṇāni)
त्राणा¹ (trāṇā¹)
  • ¹Vedic

Noun

त्राण • (trāṇa) stemn

  1. protecting, preserving, protection, defence, shelter, help
  2. protection for the body, armour, helmet

Declension

Neuter a-stem declension of त्राण
singular dual plural
nominative त्राणम् (trāṇam) त्राणे (trāṇe) त्राणानि (trāṇāni)
त्राणा¹ (trāṇā¹)
accusative त्राणम् (trāṇam) त्राणे (trāṇe) त्राणानि (trāṇāni)
त्राणा¹ (trāṇā¹)
instrumental त्राणेन (trāṇena) त्राणाभ्याम् (trāṇābhyām) त्राणैः (trāṇaiḥ)
त्राणेभिः¹ (trāṇebhiḥ¹)
dative त्राणाय (trāṇāya) त्राणाभ्याम् (trāṇābhyām) त्राणेभ्यः (trāṇebhyaḥ)
ablative त्राणात् (trāṇāt) त्राणाभ्याम् (trāṇābhyām) त्राणेभ्यः (trāṇebhyaḥ)
genitive त्राणस्य (trāṇasya) त्राणयोः (trāṇayoḥ) त्राणानाम् (trāṇānām)
locative त्राणे (trāṇe) त्राणयोः (trāṇayoḥ) त्राणेषु (trāṇeṣu)
vocative त्राण (trāṇa) त्राणे (trāṇe) त्राणानि (trāṇāni)
त्राणा¹ (trāṇā¹)
  • ¹Vedic

Descendants

  • Old Marathi: त्राण (trāṇa)