त्रिवेदिन्

Sanskrit

Alternative scripts

Etymology

Compound of त्रि (trí, three) +‎ वेद (véda, Veda) +‎ -इन् (-in, possessing)

Pronunciation

Adjective

त्रिवेदिन् • (trivédin) stem

  1. familiar with three Vedas

Declension

Masculine in-stem declension of त्रिवेदिन्
singular dual plural
nominative त्रिवेदी (trivédī) त्रिवेदिनौ (trivédinau)
त्रिवेदिना¹ (trivédinā¹)
त्रिवेदिनः (trivédinaḥ)
accusative त्रिवेदिनम् (trivédinam) त्रिवेदिनौ (trivédinau)
त्रिवेदिना¹ (trivédinā¹)
त्रिवेदिनः (trivédinaḥ)
instrumental त्रिवेदिना (trivédinā) त्रिवेदिभ्याम् (trivédibhyām) त्रिवेदिभिः (trivédibhiḥ)
dative त्रिवेदिने (trivédine) त्रिवेदिभ्याम् (trivédibhyām) त्रिवेदिभ्यः (trivédibhyaḥ)
ablative त्रिवेदिनः (trivédinaḥ) त्रिवेदिभ्याम् (trivédibhyām) त्रिवेदिभ्यः (trivédibhyaḥ)
genitive त्रिवेदिनः (trivédinaḥ) त्रिवेदिनोः (trivédinoḥ) त्रिवेदिनाम् (trivédinām)
locative त्रिवेदिनि (trivédini) त्रिवेदिनोः (trivédinoḥ) त्रिवेदिषु (trivédiṣu)
vocative त्रिवेदिन् (trívedin) त्रिवेदिनौ (trívedinau)
त्रिवेदिना¹ (trívedinā¹)
त्रिवेदिनः (trívedinaḥ)
  • ¹Vedic
Feminine ī-stem declension of त्रिवेदी
singular dual plural
nominative त्रिवेदी (trivédī) त्रिवेद्यौ (trivédyau)
त्रिवेदी¹ (trivédī¹)
त्रिवेद्यः (trivédyaḥ)
त्रिवेदीः¹ (trivédīḥ¹)
accusative त्रिवेदीम् (trivédīm) त्रिवेद्यौ (trivédyau)
त्रिवेदी¹ (trivédī¹)
त्रिवेदीः (trivédīḥ)
instrumental त्रिवेद्या (trivédyā) त्रिवेदीभ्याम् (trivédībhyām) त्रिवेदीभिः (trivédībhiḥ)
dative त्रिवेद्यै (trivédyai) त्रिवेदीभ्याम् (trivédībhyām) त्रिवेदीभ्यः (trivédībhyaḥ)
ablative त्रिवेद्याः (trivédyāḥ)
त्रिवेद्यै² (trivédyai²)
त्रिवेदीभ्याम् (trivédībhyām) त्रिवेदीभ्यः (trivédībhyaḥ)
genitive त्रिवेद्याः (trivédyāḥ)
त्रिवेद्यै² (trivédyai²)
त्रिवेद्योः (trivédyoḥ) त्रिवेदीनाम् (trivédīnām)
locative त्रिवेद्याम् (trivédyām) त्रिवेद्योः (trivédyoḥ) त्रिवेदीषु (trivédīṣu)
vocative त्रिवेदि (trívedi) त्रिवेद्यौ (trívedyau)
त्रिवेदी¹ (trívedī¹)
त्रिवेद्यः (trívedyaḥ)
त्रिवेदीः¹ (trívedīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of त्रिवेदिन्
singular dual plural
nominative त्रिवेदि (trivédi) त्रिवेदिनी (trivédinī) त्रिवेदीनि (trivédīni)
accusative त्रिवेदि (trivédi) त्रिवेदिनी (trivédinī) त्रिवेदीनि (trivédīni)
instrumental त्रिवेदिना (trivédinā) त्रिवेदिभ्याम् (trivédibhyām) त्रिवेदिभिः (trivédibhiḥ)
dative त्रिवेदिने (trivédine) त्रिवेदिभ्याम् (trivédibhyām) त्रिवेदिभ्यः (trivédibhyaḥ)
ablative त्रिवेदिनः (trivédinaḥ) त्रिवेदिभ्याम् (trivédibhyām) त्रिवेदिभ्यः (trivédibhyaḥ)
genitive त्रिवेदिनः (trivédinaḥ) त्रिवेदिनोः (trivédinoḥ) त्रिवेदिनाम् (trivédinām)
locative त्रिवेदिनि (trivédini) त्रिवेदिनोः (trivédinoḥ) त्रिवेदिषु (trivédiṣu)
vocative त्रिवेदि (trívedi)
त्रिवेदिन् (trívedin)
त्रिवेदिनी (trívedinī) त्रिवेदीनि (trívedīni)